पृष्ठम्:तन्त्रवार्तिकम्.djvu/६५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयाध्यायस्य तृतीयः पादः । ५०५ तस्यैवंजानीयकेषु अप्रमाणत्वात्। अथ वा । प्रकरणे द्वित्वबहुत्वयु- क्तप्रतिपाद्विधानादिव जगत्समत्वसंभवात्तदिति वैषम्य,मपि च तत्रापि नैवापूर्वकर्मत्पत्ति, किं तर्षि अप्रकृतस्य विषुवतो नि- मितत्वेन ग्रहणम् तन्निमित्तार्थानि सर्वाणि श्रवणनीति । अवष्ट यज्ञसंयोगात् कूत्तुप्रधा नमुच्येत । ३ ॥ राजा राजसूयेन खरयक।मो यजेतेत्य च प्रकरणे अने यो ऽष्टाकपाछो हिरण्यं दक्षिणेत्यादिभिर्द्रव्यदेवतसंयोगैर ष्टिसंज्ञकामिटिं विधाय भूयते । यदि ब्रह्मणे यजेत बाई - त्यं मध्ये निधायातिमहुतिं हुत्वभिघारयेद्यति रजन्य ऐ. नेदं यदि वश्य वैश्वदेवमिति । तत्र पूर्ववदेव संदेवः किं रजः यमध्यस्थाया एव वेटेर्वर्णविशेषसंबन्धं प्राप्तमेव निमित्तत्वेन द्दिश्य तत्र नैमित्तिकं विधोयते उन्नाप्राप्तमेव ब्राह्मणादिसंबई प्रयोगान्तरमुद्दिश्यतइति। तसिञ्चथं चैतत् विचारयितव्यम् । किं राजसूये ऽधिकरस्त्रयाणामपि वर्णानामप्त शत्रियस्यैवेति। तत्सिद्ध्यर्थमधिकारिविशेषणभूतो राजशब्दः तथैव विचारण यत नयेनदि चारयिप्तव्यम् । किं क्षत्रियवनिमितो राजशब्द उप्त राज्यकरणनिमित्त इति । नन चैतया 5न्नाद्यकामं याजये- दिति व ऍविशेषेण संबन्धं पथराजस्यप्रयोगवचनादेव।वैर्यवै चममस्तति वर्णत्रयस्यापि प्राप्त स्य निमित्तार्थमव श्रवणं भवे जैनदेवम् । तदा त् िनिशरुक्षत्रियत्रैकयाः, कर्नान्तरे वच- नान्तरेण विधीयमानायाः पृथक् प्रयोगकारणभावाच्च राजन् सूयमध्याया रमै आय भयात् संबंगपृथकमित्य न्यये ०, ७५