पृष्ठम्:तन्त्रवार्तिकम्.djvu/६५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न ओ के देवदत्तस्य गोसंबन्धो ऽस्ति केशम् । उत्पन्न म्य च नोन्नत्वं न स्यैवोयेन येन तत् ॥ यदि च वस्तुन एवासाधारणत्वं भवेनैव शब्देन विशेषणमु प्रदीयेत । न ह्यत्र विशेषणफलमस्ति अनिरुष्णप्ति। तस्मादव श्यं वाषयगतमेवासाधारणत्वम्।श्रयितव्यम् । अस्ति च।त्रपि स क् ज्योतिष्टोमासस्यैव रथंतरस्य निमित्तत्वेनेष्टत्वात् । प्रथमप्त- रप्रतीतं च रथंतरं निमित्तत्वेनोत्सृज्य न निमित्तान्तरकल्पना- य प्रमाणं विद्यते । तस्मादुभयथाप्यदोषान्निमित्तमिति न य दिशब्दपरित्यगादीनमज्य णं युक्तम् । न च आमप्रवेदन- तुमत्प्रतीतिस्तामद्वतीति यावन्निमित्तत्वमेव न प्रतीतम्। सत्सं भवे च मप्रतीतय इणं युक्तम् । भूतभविष्यदर्तमानानां चानि- यमेन लोके वेदे च निमित्तत्वं दृष्टमिति रथंतरभषिध्यत्वमचे द्यम् । अपि च। यदेकान्तनवधारितं सत् निष्पन्नमेव, ज्यो लियोमप्रक्रमे चावधरितमेकान्तेन रथंतरं प्रयोज्यन इति सर्वे वैकल्पिकन क्रतुप्रक्रमएवावधारणवश्यमृत्विग्यजमानरव मिदं कर्तव्यमित्यवधयं प्रवर्तितव्यम् । तद्दशन प्रयोगकेश- श्या(महिमिद्धेः। न च निमित्तं नैमित्तिकस्य रूपसंनिधाने नोपकरोति कथं मईि ज्ञायमानत्वेन । तस्मादप्युक्तमपि संग . पितत्वाद्रथन्सरे निमित्तं, यदा त्वेकदेशस्थेनपि तेन विशेषतः तुर्निमित्तं तदा।सै। नीलश्वेत्यविरोधः । न च सिद्धः काश विशेषसंबन्धेनोत्पतियैनन्वसरविषयमेव निमित्तं ब्रूयात्। सः र्वया वि शक्यं दर्शयितुं यदि रथंतरसमा चोमो भूतो भवतेि भविष्यति चेति । तत्रेशर्थवशेनैवं विशयने यदि अतरं अः विष्यतीति । यतु जगाम स्वमन्थतोऽसु वर्छ X