पृष्ठम्:तन्त्रवार्तिकम्.djvu/६५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • '

चिति । न साधारणं च अवांराज्यं फलं प्रथमिकं चाश्नार्थ विज्ञायते । पृथग्यो राजन्येनैव फलार्थिन । प्रयज्यते न वर्णान्तरसंबन्धः। तद्यथा ऽध्ययनधानयोर्निशंसलैबर्णककर्तृकत्वात्तदधीनसि- होम कर्मणामधुिमात्रसंबन्धावगमेपि सत्यqद्रविषयश्वमेवा वतिष्ठते । यथा चात्रैव स्खराज्यकामविशेषेपि राजकर्तृकत्व यशेन भे।क्तविशेषो भविष्यति । तद्राजस्यधिकारे “वैभव वचनः प्राप्तिरिति द्वावेव पक्षी है किं त।वत् प्राप्तं पूर्वाधिकरणे नैव निमित्तार्थानि श्रवणनीति, राजस्याधिकारश्च सघ रा शब्देन त्रयाणामपि वनराज्यकरणं च शब्दप्रवृत्तिनिमि तमिति । तथा च ॥ कत राज्यस्य राजति सर्वलोकेषु गीयते । अशविषयतेवं च शास्त्रस्यापि भविष्यति ॥ उभयसंभवे तावत् त्रैवर्णिकविषयता युक्ता। कस्पयतु,मेवं चि निमित्तप्रतीप्तिस्तप्रकरणादीनि च न बाध्यन्ते । राजसू याधिकारश्रुति छन€qविषयत्वेन खरसत् प्रवर्तमाना म निव तिना भविष्यति । तस्माद्राज्यं कुर्वन्तः सर्वत्रैवर्णिका राजानस्त. चि राख्यं जनपदपरिपनं नाम सर्वलोकप्रसिद्म । ततस्यो इरण राज्ये ऽपि कष्टकोहारखमभिप्रेमम्। आर्यावर्तवासिन इति शास्त्र संस्था वा तन्निमितत्वादित्यस्य प्रदर्शनार्थम् । राज्ञा कर्म राज्यमित्येतदभियुक्त उपदिशन्तीत्येन श्रुयमा ननु रा- अशब्दस्यैव प्रकृतिभूतस्य खतन्त्रमभ्युपगतं भवति । तथा Gि नैवैदमेघिसंबन्धादुदमेघः प्रसिध्यति । स्वतन्त्रं षोदमेघेन स एव त्वनुगम्यते । ऽधमे ॥ राज्य विधान एग्ने -सामन्त्र्येण मित्रं ।