पृष्ठम्:तन्त्रवार्तिकम्.djvu/६३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयाध्यायस्य तीिव पादः । ५११ शय शीयकार्यापयभिप्रायेणोक्तम् । अथ बाग्निष्टोमसाम्न इति स्तोत्रस्यैव करें तदथ्येन वर्तिष्यत इत्यर्थः । तस्मात्समेष कर्म युक्त फनं स्यादिति सिद्धम् ॥ सौभरे पुरुषश्रुतेर्निधने काम सयगः२८॥ ज्योतिष्टोमे चै।भरमुवध्यन ब्रह्मसाम विदितम् । पुनश्च तदेव यदि रथन्तरसाम यदि वे इसामेति च निमित्तयोर्वि क्षिप्तम् । ततः पनये वृष्टिकामो यो ऽन्नाद्यकामः यः स्वर्गका मः स सैभरेण स्तुवीतेति नित्यस्यैव सतः फलत्रयसंबन्धः कतः। तथा वक्ष्यति एवं जातीयकेषु कामेषु म नित्यम् समत्वादिति क्रत्वर्थप पार्थं चैवंजातीयकं भवतीति वक्ष्यति । एकस्य टुभय वे संयोगपृथक्वमिति। एतदपि वक्ष्यति यथा विकल्पेनैतन्यस्य फलानि भवन्ति योगसिद्धिर्वो ऽर्थस्येत्य ययोगित्वादिति । त देवं ¢ सैlभरं प्रकृत्य पुनः श्रूयते चषिति वृष्टिकामाय निधनं कुर्यात्ऊर्गित्यनाद्यकामय ऊ इति खकामयेति निधन मिति चान्त्या समभक्तिरभिधयने । तत्रैतद्दि चर्चत कि से भरं निरपेकं फलनि साधयति इमानि वृष्ट्यादीनि ओषादि मिधमफलानि पृथगेव भवन्ति । उत सैभिरस्यैव सत्त:फलं स धयत ततन्निधनं नियम्यतीति । यद्यपि चत्र कर्मभेदाभेदै। न ता' नथापि प्रसङ्गादुपन्यस्यते । अथ वा कर्मभेदाभेदवत्कथा पूर्वभेदाभेदावपि लक्षणथंघिति संबन्धः । एवं चानुष्ठानेपि विशेषो भवति यदा वृष्टिमैन सै।भरं भूगतं सदेमरमर पि निधन यो खफलप्रार्थनाघशेन प्रयोगो,पि च वृष्टिप्रर्थनथो