पृष्ठम्:तन्त्रवार्तिकम्.djvu/६३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११८ वर्मप्रबोनैके । मानत्वादेव फलपदं न तेन गुणेन भा संबध्यतीत्यनर्थकमेष यात्संबध्यमानं वा वाक्यं भिन्द्यात् । गुणविशिष्टकर्मविधाने वा । प्रत्यभिज्ञायमानत्वादेकान्तेन कर्मान्तरत्वम्। न च यत्पळ कामो यजेतेत्यप्राप्तवदनुवादः संभवति । एतेन रेवतीवरव तोयविधिं प्रत्यस्य निमित्तत्वं प्रत्युक्तम् । अत श्च न वारवन्तीयं केन चिद्वनवत्तरेण प्रमाणेन रेवतीभिः संबद्वमिति विशेषद नद्विगुणं भवेत् । अथ यागसंबन्धो ऽनुवाद इति । गुणादेव फन्ने सति प्रकरणादवगतं याग।ङ्गत्वमस्मिन्वक्येनवदिध्यन इ ति। कः पनराश्रयाश्रयिसंबन्धात्पूर्वनिराकनादस्य विशेषो यनोपन्यस्यते । स उच्यते । तत्र ह्यानर्थक्यात्तदङ्गषु इवेत- न्निराकृत,मङ्गत्वज्ञाने तु तत्संभवादग्निष्टोमम।मसंबन्धः सुलभ इत्यभिप्रायः । तन्निराकरोति । प्रकरणद्वि वाक्यं बलवतरमि ति। अश्रयश्रयिसंबन्धो दि फन्न संबन्धानुगुणत्वात्संभघग्घृह्य ते म तु न संभवति इत्युक्तम् । अङ्गाङ्गिसंबन्ध स्त क्रतु कथंभा वग़ द णास्त्। तच्च नस्ति असंयुक्तं प्रकरणदिति वक्ष्यति । संयक्तं चेतफनेन । तस्मादविरोधाङ्गणफलविशिष्टकर्मान्तर विधनम्। तथैतस्यात् । सत्यपि कर्मान्तरत्वे तदनुगुंचतान् गुणदेव फलमिति । तद्विकस्य भावार्थाधिकरणन्यायेन प्रत्य यसंनिकर्षेण यागफल संबन्धावगमनिराकरोति । तस्मात्कर्म विधिः। अथ पुनवैिशिठे यागे विधीयमाने क्रियान्तरस्यानि थोमसम्नो विशेषणेन कथं संबन्ध इति । तत्रोत्तरम् । वच नदिति । प्रगुक्तन्यायेनानिदेशिकं वचनं द्रष्टव्यम् । अग्निष्टो- असक्षः क।’ इति । न किं चिदचिटोमास्यं साधयतेि कि द्यते यस्य वारवन्तीयं कार्यापन्नमिति कथ्पते । तेन प्रमाणे