११८
वर्मप्रबोनैके ।
मानत्वादेव फलपदं न तेन गुणेन भा संबध्यतीत्यनर्थकमेष
यात्संबध्यमानं वा वाक्यं भिन्द्यात् । गुणविशिष्टकर्मविधाने
वा । प्रत्यभिज्ञायमानत्वादेकान्तेन कर्मान्तरत्वम्। न च यत्पळ
कामो यजेतेत्यप्राप्तवदनुवादः संभवति । एतेन रेवतीवरव
तोयविधिं प्रत्यस्य निमित्तत्वं प्रत्युक्तम् । अत श्च न वारवन्तीयं
केन चिद्वनवत्तरेण प्रमाणेन रेवतीभिः संबद्वमिति विशेषद
नद्विगुणं भवेत् । अथ यागसंबन्धो ऽनुवाद इति । गुणादेव
फन्ने सति प्रकरणादवगतं याग।ङ्गत्वमस्मिन्वक्येनवदिध्यन इ
ति। कः पनराश्रयाश्रयिसंबन्धात्पूर्वनिराकनादस्य विशेषो
यनोपन्यस्यते । स उच्यते । तत्र ह्यानर्थक्यात्तदङ्गषु इवेत-
न्निराकृत,मङ्गत्वज्ञाने तु तत्संभवादग्निष्टोमम।मसंबन्धः सुलभ
इत्यभिप्रायः । तन्निराकरोति । प्रकरणद्वि वाक्यं बलवतरमि
ति। अश्रयश्रयिसंबन्धो दि फन्न संबन्धानुगुणत्वात्संभघग्घृह्य
ते म तु न संभवति इत्युक्तम् । अङ्गाङ्गिसंबन्ध स्त क्रतु कथंभा
वग़ द णास्त्। तच्च नस्ति असंयुक्तं प्रकरणदिति वक्ष्यति ।
संयक्तं चेतफनेन । तस्मादविरोधाङ्गणफलविशिष्टकर्मान्तर
विधनम्। तथैतस्यात् । सत्यपि कर्मान्तरत्वे तदनुगुंचतान्
गुणदेव फलमिति । तद्विकस्य भावार्थाधिकरणन्यायेन प्रत्य
यसंनिकर्षेण यागफल संबन्धावगमनिराकरोति । तस्मात्कर्म
विधिः। अथ पुनवैिशिठे यागे विधीयमाने क्रियान्तरस्यानि
थोमसम्नो विशेषणेन कथं संबन्ध इति । तत्रोत्तरम् । वच
नदिति । प्रगुक्तन्यायेनानिदेशिकं वचनं द्रष्टव्यम् । अग्निष्टो-
असक्षः क।’ इति । न किं चिदचिटोमास्यं साधयतेि कि
द्यते यस्य वारवन्तीयं कार्यापन्नमिति कथ्पते । तेन प्रमाणे
पृष्ठम्:तन्त्रवार्तिकम्.djvu/६३६
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
