तन्त्रवांतिके ।
रपि भेदः कर्तव्यः यदि निधनाढपरं फलम् । अथ तु निध
ननियमः तत इयेव प्रयोक्तव्यमेकैव वृष्टिः प्रार्थयितव्या ।
एवमन्नाद्यकम खर्गकमयोरपि दर्शयितव्यम् । कुतः संशयः।
के चित्तवद्भाष्यक्ररकृतेन वचनव्यक्ति द्वयप्रतिभनेन वर्णय
न्ति । किं दोषादिशब्द।न वृष्टिक।मादिपदैः संबन्धः अथ नि
धनपदेनेति। यद्यपि चोत्तरयोर्निधनमिति न श्रयते तथा ऽया
काङ्गवशेनानुषज्यमानं सर्वसंबन्धित्वेन कथ्यते । किं तवप्र-
प्तम ॥
पनविधानमामथ्र्योत्ल्खर्थत्वच्च फलश्रतः ।
फन्नभयस्खलभाच्च ईषादेरपरं फनम् ॥
यदि हि सैभरफलान्ये(१)तन्यभविष्यन् ततः पुनर्वचनमन
र्थकमापत्स्मृत । न हि विधेयं तस्य तद। क्रि (चदपि लभ्यते ।
ईषदूनां श(खन्तरेषु से।भरनिधनत्वेन पाठदेव प्राप्तवत् ।
नियमयी श्रुतिरिति चेत्। न, श्रुतिप्राप्तान नियमेन निवर्त-
यितुमशक्यत्वात्। सर्व एव तावन्नियमो ऽन्यव्यावृत्तिफलत्वाद
न्याय्यः । तथापि तु यत्र।ौंक्षिप्तावस्थानि वस्त्वन्तराणि भव
न्ति तत्रैकश्रघण्वशनेतरन्निवर्तने(२)। न त्विह ईषादीनाम
थुप्रयोगः येनैकविधानादितरनिवृत्तिर्गम्येत । सै।भर श्रुत्यादि
तानि प्राप्यन्ते तत्र न शक्यं विधिम।त्रप्रवृत्तय पुनःश्रुत्या ग
त्यन्तरे संभवत बधनं कर्तुम्। अस्मत्पक्षे तु काम्यवादन्यन्न
रइ चन(२)क्रत्वर्थप्राप्तं सरबाबधेनैव भविष्यति वाक्यन्तरविचित्रं
(१) फळन्येवेति २ पुल पाठः ।
(२) तरणि निवर्यते इति २ पु> पाठः ।।
(3) बछवांदत २ पु० पाठः।
पृष्ठम्:तन्त्रवार्तिकम्.djvu/६३८
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
