द्वितीयाध्यायस्य द्वितीयः पादः।
५७१
च वृष्टिदोषादिसंबन्धं विधद्वाक्यमर्थवद्भवति । वृष्टिकामशब्द
श्च खर्थत्वेन संभवन निधनव्यवस्थापरे वक्ये सभरविश प्रण:
र्थः कल्पितो भविष्यति । पुरुषार्थभूयस्त्वं च विध्यात्मके वेदे प
रुषप्रवर्तनसैकयदिष्यते । तस्मान्निधनादपरं फलमिति ॥
सर्वस्य च क्तक मत्वात्तस्मिन्कम
श्रुतिः स्याTांन्नवनाथ पन
श्रुतिः ॥ २९ ॥
उच्यत ॥
निधनश्रुतिवैयर्थान्न दोषः फनसंगतिः।
निधनेन तु संबन्धे फनशिष्टं विशेषणम् ॥
चेष वृष्टिं कुर्यात्तां च निधनभूतेनेति वाक्यभेदः, तद संबन्धे
चानर्थक्यम। अस्मत्पक्षे न किं चिदनथळेसर्वस्य संभरस्य व व
चनन्तरैरुक्त इष्ट्यदिकमत्वेन तत्पदानां च प्राप्तत्वाद्दीषादि
संबन्धमात्रे विधीयमाने वाक्यभेदाभावः । न च वचनमनर्थकं
निधनविशेषनियमार्थत्वात् । विनापि च गुणक्रमवनस्यवत्र
सामान्यविशेषलक्षण बाधः सभरशब्दस्य सर्वभक्तिसमन्य
वचगत्व,त्सै"भर श्रुत्या च परोक्षवृत्या निधनान्तरं प्राप्नोति,
इदं पुनः प्रत्यक्षे, तसा । यथा चौदाक्षिप्यमाणं शनेन
निवर्यते तया परोक्षवृत्यपीति । अथ वा सै।भरशब्दवाच
या गीतेनैव किं चिद्।ध्यते अक्षरविधानेनाश्चान्तरमात्रबाध
नात्। यदि दि गीत्यन्तरावयवो विधीयेत ततः सैभिरावयवोकि
बाध्येन, स्तोभाश्च१ बाधस्वयं निधनविषय इत्यदोषः । तस्मानि
पृष्ठम्:तन्त्रवार्तिकम्.djvu/६३९
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
