पृष्ठम्:तन्त्रवार्तिकम्.djvu/६०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अ४ = तथातिक पिशब्दएवात्र पुरुषः शास्त्रेण प्रवर्तत इति तदुचरणनैव वाजिनस्य देवप्त संपादनीया । ततश्च यद्यपि विश्वेदेवार्थ ए । वेद वाजिशब्देनोच्यमानो देवता भवति । इतर त्र विश्वे देवश ब्देन तथापि महेन्द्रन्यायेन विनियोगभेदादि स्पष्ट देवता पृथ वमित्यपरोयं द्रव्यदेवतासंबन्धो विज्ञायते१) न च प्राप्त कर्म एयनेकार्थगुणविधानं संभवतीत्युपपन्नमेतत् गणश्चापूर्वसंयोगे भेदक इति । अगणे तु कर्मशब्दः॥ २ae इति प्रत्युदावरणसूचम् ॥ अन्येन।नवरुन्द्धे हि गृणे यत्र विधयते । तस्मिन्गुणविधिः शक्य इति कर्म न भिद्यते ॥ फलश्रुतस्तु कर्म .स्यात्फलस्य कर्म- • यागित्वात् ॥२५॥ अग्नि क्षेत्रं जुषेतेति प्रकृत्य दब्नेन्द्रियकामस्यैति श्रूयते तत्र संदेहः । किं पूर्वस्मादिदं कर्मान्तरम्, उत तस्यैव गुण- स्फचमिति । द्वयमेव पुरस्तादवस्थितम् । अगुणोत्पत्तै कर्मणि तत्रैव गुणःसगुणेत्पत्ते तु प्रकारान्तरेण चविधीयमाननेक गुणसंगतै। सत्य कर्मान्तरत्वमिति । तदिगुणश्च कर्मशब्दो- नेकौंपादनं च वाक्ये शूयते तेन संभवासंभवयोः संदेहः। त- तं एतत्सिद्ध्यर्थमिदं विचरयितव्यम्। किमॅच मास्फ लम्, उन्न , (१) संये।गो विधीयते इति २ पु° पाठः। (१) इदमरिपूर्णं सूत्रमादर्शपुस्तके यथादृष्ट मत्र निवेशितम् ।