पृष्ठम्:तन्त्रवार्तिकम्.djvu/६०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयसंध्यचयं द्वितीयः पादः । ११ १ A गृणन् । किमर्थं पुनर्मेदोमेन पशुकामोश्येन इत्यन्तरो दाईंसमतिक्रम्यते । भेदाभेदयोरनुपयोगात्। क्रत्वर्थपुरुषार्थ विचार दि तस्यैतस्य वोदाहरणे न कश्चिद्विशेषः स्यात्। इच तु भेदाभेदलक्षणे तदनुगुणमुदाचर्तव्यम् । न च प्रणयनस्य देश न्तरप्राप्तिसंस्कारात्मकत्वाद्वेदभेदयोर्विशेषःयदि च गोदे चन।फलं यदि च तद्दत प्रणयना,भयथापि तादृगेवनुष्ठान- म्। इच पुनर्यदि गुणतफलं ततः सयंप्रातराहु त्योरेव दधि प्र योक्तव्यम् । अथ होमत्ततो नैयमिकहेमव्यतिरिक्तमनियत कालं दधिसधनकं वमन्तरं सकृदेव दर्विधेमत्वादपूर्वं क्रियतइत्यस्ति भेद ज्ञाने विशशेषः । ननु च वेमादपि फले स- निधे त्वविभागदित्वनेन न्यायेन स्वर्गीयवज्जीवयोरिव तदेव कर्म विधीयते । नैतदेवम् ॥ यदि नामविभागः स्यात्कर्मणः प्रत्यभिज्ञया । ततस्तटव कमं स्यादन्यथा भेदनिश्चयः A फज निमित्त।दै चि विधीयमानं कर्मानुत्पन्नं तैः संबन्धं न शकतीत्यर्थादुत्पत्तिविधित्वमप्यनुभवितुमुपक्रमते । तत्र य- दि बलीयस्य विपरिवृत्या ताहूयादप्रयुतया पूर्वेकमत्पत्त रूपं स्थाप्यते । तत्रोत्पादकशक्तिविरोधात्प्रत्यभिज्ञानबलेन त देव कर्माध्यवसीयतइति न भिद्यते । यदा तु पूर्वकर्मरूपकिं चिदप्याधिक्यंeविज्ञायते तदा नैवविभागज्ञानमस्तीत्यर्थादु- त्यत्तिविधिर्भवन्नन्येन सटुपेत्पतिसमथेन विध्यन्तरेणनिवरि तशक्तिः सत्य युग्यपरत्वेनुपादेयं प्रयुपादानकर्म भिनत्ति। न च दरें न्द्रियकामस्य जुहुयादित्यत्रेन्द्रियं प्रयुपादानधिषिः (१) अर्थधपमिते २ र्० १४ठः ।