पृष्ठम्:तन्त्रवार्तिकम्.djvu/६०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तीर्थायिॐ पादः। सग्रहणं भयम्, म चात्र संदस्ति । विमापि तेन कर्मणः प्रयोश नघत्वोपपत्तेः। कामं वाजिनस्यैव प्रतिपत्तिः संस्कारो भवेत्, न देवतायाः । प्रकृतश्रवणे चान्यादीनां सङ्गाबादनयधरणम् । अथ विश्वदेवेषु सर्वे सं2घेता भविष्यतीति तेषां ग्रहणम् । ते दयुक्तम्। सवसंपदस्य/प्रमाणकवत् । बहुवचनश्रुत्य सबै - हमिति चेत्। न, तस्य त्रिष्वेव चरितार्थत्वात् । न, त्रिष्ववधा रणज्ञानमिति चेत्। न मख्यं 'चापूर्वचोदनातंकवदित्यवधार णहेतुसङ्गवत् । तस्मान्न विश्वेदेवश्रवणे किं चित्प्रमाणम् । सकाङ्क। च देवता द्रव्येण संबध्येत सा चात्र वाजिशब्देन द्र व्यवत्येवो१)पादीयम।ना निराकाङ्कव प्रत्यायितेति न द्रव्या न्तर संबन्धं क्षमते, तसा।दतु स्वस् त्वम् । किं च ॥ भृत्यैव समवयित्वं देवतानां स्खकर्मसु। विश्वदेवक्षुप्तिस्तत्र वाजिशब्देन दुर्लभा । यदि हि वजिनयोषि विश्वदेव(२)एव देवतत्वेनभ्युपगः स्यन्ते ततो ऽवश्यं निगमस्थानेषु विश्वेदेवश्रुतिरेवेच्चरणया। स चत्र विधिशब्देनुचरितत्वादशक्या लब्धम् । तत्रैवं क्लेशे न लभ्येत वाजिशब्दः कं चिदर्थे वदति सोयि रूपासमवायाः द्विश्वदेवशब्दं लक्षयति । ततोसै वजिनत्यागचे लयामच्चार्य मणत्वेन विधयतइति कशः । तत्रापि चर्थेन शब्दच क्षण।या- मविशेषात्सर्वे देवा निःशेष। देव इत्ययः सर्वे पर्यायाः प्रस्र वन्तीति विश्वेदेवशब्दो दुर्जभः । न चान्यशब्दोच्चारणे तेषt दे. वनत्वं भवति । विधिशब्दस्य मन्त्रन्थे भाव इति वक्ष्यति । वा (१) द्रव्यइत्येवेति २ पु० पाठः । (२) धिश्वे देवा इति १ पु• पाठः ।