पृष्ठम्:तन्त्रवार्तिकम्.djvu/५९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वतीयाध्यमबस्य द्वितीयः पादः । ५ २५ न च (९) प्रयोजनं विमतित्वात् । यागेन तु सिडेनार्थत- संबन्धिना ऽपूर्वेण वेति सर्वमिदं तन्निर्चत्तिप्रकारत्वेन।श्रीयते । तस्नैको यागोनेकगणं समर्थं । ग्रहीतुम्। न च तदवच्चे ऽने- कपशञ्च णम्। यद्यपि चवदनप्रकृतेरेकत्वं सप्तदशसंख्यया बाध्यतइति नानापशनिष्पन्न एक एव गणे। गृह्यसमिति बुद्-ि र्भवेत् तथाप्यकादश पशव उपयुज्येरन् न सप्तदश । न त्वक स्मिन्नपि यगे सप्तदशभिरवदानगणैर्यच्यतइत्यनेकादृष्टकल्प नाभयात्यश्शब्दवदनगणं यागप्रत्यासत्तेर्नाशयित्वा तत्य रिच्छदाथा सप्तदशसंख्या विधास्यतइति मन्यते । नैतदेवं ल- क्षणकारणभावात् । न ह्य। सति विरोधे लक्षण युक्त। तनत संकटमापद्यते । सप्तदश पशवः कत्तव्याः एक न च वदानगण नैकपदनिष्यन्नेनैको यागः सधयितव्य इति । न चैतत्कथं चि दनुष्ठानं(२) शक्यम् । अथान्यत्रापि श्रत संख्यान्यत्रपि नीयते ततो ऽपूर्वप्रत्यासन्नतरेषु वरं यागेष्वेव कथित। न चाविरो धसंभवत्किं चिदपि चोदकस्य बाधनीयमित्युक्तम् । प्रमाणव शाच्चनेका।इष्टकल्पनापि निर्देषा । कन्नवक्यगमनिकरै शृङ्गाभिप्रायाद्युपन्यसः । एतदुक्तं भवति । ये सप्त दशवर्णादि भेदभिन्नाः पशवस्तेषां कश्चित्प्राजापत्यः कर्तव्य इति तत्राव । ते द्धि श्यामस्वपराः१) भूयन्ते तस्फात्सप्तदश यागा इति । प्रयो जनं यद्यपि पूर्वपक्षवादिनो नाभिप्रेतं तथाप्येकस्यैव साक्षाद्या- गसाधनत्वमितरे तसंख्यासंपादनार्थमपादीयन्ते इत्येकमाद (१) संस्कृतेनेत्यधिकः २ पु५ पाठः। । (२) अनुष्ठातुमित २ पु० पाठः । (3) एकरूपा अत्यधिकं पु २ पाठः ।