पृष्ठम्:तन्त्रवार्तिकम्.djvu/५९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२६ समवाति । बदाप्तव्यम् । तद्विनाशे चेतरेणावर्तेरन्। अथ वा ऽर्हकृनेषु सं स्कारेषु य एव नष्टस्तत्रैव समस्तानामावृत्तिः । ननु च यथैव सप्तदशसु यागेषु स च क्रियमाणेषु एकविनशे सत्यहर्गणे तु यस्मिन्नवच्छेद इत्यनेन न्यायेनेतरेषु प्रतीयमाणेषु स एवाव र्तते तथैव द्रव्यसदित्येषि स्यात्। नैतदेवं, तथाहि सन्नदशसं ख्यैकार्थसमवायि व्यासङ्गि यागसाधनत्वमिति तादृशस्यैवोपा करणदिभिर्भवितव्यम्। तत्र यदेव द्रव्यं नष्टं तेनैव विना यथा श्रुत माधनविनाशो जात इति सर्वे संस्कारास्तिष्ठखपि द्रव्येषु सधनात्प्रच्युता इति पुनरादित एव कत्तव्याः । तथा यस्या- प्यभिनवानोतस्य ते क्रियन्ते तस्यापि ते सधनभतस्य श्रतः । न च सप्तदशत्वेन विनस्य साधनत्वमस्तीति तत्सिइये ऽवश्यमि तरे ऽयपेक्षितव्या इति। सिद्दन्ते त्वन्योन्यनिरपेक्षRIधगत्वा क्तियुक्तानां सङप्रयोगमात्रं क्रियते इत्युपपन्न। तन्मात्रवृत्तिः। नन्वेवं सति पूर्वपक्ष न्यायेन स्तोत्रशास्त्रेषु त चतुर्भिरदत्ते इ त्यादिषु च क मन्त्रविनाशे समस्तावृत्तिः प्राप्नोति । न, त त्र प्रत्येकं साधनत्वे सति वचनेन समुच्च यश्रयणात् । यत्कुर्वाण द्धि ते मन्त्राः स्तोत्रादीनि साधयन्ति तत्रैषां प्रत्येकाकाङनि वत्र्तनसमर्थम्। अन्यथा चैकमन्त्रतैव स्यात् । भिन्नैरेत्र च प्रात्यात्मिकैर्मन्त्रकारैः संहत्य कार्यान्तरमारभ्यते न मन्त्रेषु व्यासङ्गि सधनत्वम् । पशून¢ तु व्यामङ्गयुक्तम् । मन्त्रका यण तर्षि संवत्यकारित्वादेकविनाशे समस्तावृत्तिः स्याम् । नैतदस्ति साधनविनाशव्यतिरेकेण कार्यविनाशाभावात् । सा धनेष्वेव पुरुषस्य व्यापार इति तद्विनाशनुरोधेनैवानुष्ठमति ति विशेषः ।