पृष्ठम्:तन्त्रवार्तिकम्.djvu/५९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तीियाध्यायस्य यः पादः । ५२७ संज्ञा चेत्पत्तिसंयोगात् ॥ २२ ॥ बहुबिचारत्वाद् गुणप्रकरणभेद।वुपेक्ष्य संज्ञा तावदुदाह्नि यते । तत्रथैष ज्योतिरित्यादिष्वथशब्दैषशब्दयोगपूर्वप्रकृतापे शत्वप्रकृतदन्यप्रकृतप्रक्रियाकल्पनदै।र्बल्यदेकस्यापि च दा श।यणय दिवइ खमाणेन गणयोगेनानेकनामधेयत्वसिद्धेः । न च गुणफलसंबन्धपरे वाक्ये सति कर्मान्तरं कर्मानुसारि च- पूर्वे तत्सिद्यर्थानि चत्यन्ताभृतेतिकर्तव्यतादीनि कल्पितानि भविष्यन्ति। कथंभावापेक्षया च ज्योतिष्टोमः सहस्रदक्षिणदि गैलन वारितो भविष्यति । न च कर्मान्तरविधावथशब्देन पू वपेक्षेण किं चित्रफलमस्ति । न द्वि ततः क्रत्वन्तरमपेक्षते । न च क्रतूनां क्रमविवक्षे ति वक्ष्यामः । तेन क्रमार्थमपि नाथ शब्दश्रवणम्। न च संज्ञा भावनां ब्रवीति । नापि धात्वर्थे यज त्यादिवत्सदुपक्लिष्टः येन तद्धे दबुद्धिः स्यात् । न चेयं विधात्री श्रतियेन विहिते कर्मान्तरे पुरुषं प्रवर्तयत् । न च प्रवर्तिते । पुरुषे भेदः प्रतीतोपि ग्रडैकत्ववद्दिवक्ष्यते । यस्वत्र विषय कः स गुणद्याक्षेप कर्मखरूपे निपतति । न चेद।वाक्षि प्तस्ततो ऽभ्यासदेव भेदः स्यात् न संज्ञतः । फल संबन्धोपि । च संनिधे त्वविभागादित्यनेन न्यायेन न कर्मान्तरबुद्धेि क रोति । यदा दधिगोदोहनादिवत्प्रकृतं कर्माश्रयात्सचक्षदक्षि णदैर्गुणदेवैतत्रफखमित्यध्यवसनादकर्मान्तरत्वम्। ज्योतिरा दिषु त्वयमपरो विशेषः यत् ज्योतिष्टोमनामैकदेशत्वेन सङ् यनपायः । तथा वसन्ते वसन्ते ज्योतिषेति तत्र तत्र प्रयोगो दृश्यते तच्छब्यात रभ्याससंख्यापूर्वमारोग्यगुपप्रकार-