तदवियार्थवृत्तिस्वमुपदेशस्त्राध्यवसीयते । । ततश्च यद्यपिः प्र
आपन्निदैवतैषामिति विख्छ वायjन्नयमं प्रक्रम्यते तथाप्य
न्ते विसंवाददर्शनात् धान्या। मया सै। विश्व यः कृत इति न बु
हिपूर्वकारी माध्यवस्यति । न चात्रैष प्रकारोस्ति येनतिदेश
एव पूर्वशनानुरोधेन प्रवर्तेत । न ह्यसै प्रकृतवपयमन(१९)-
न्सप्तदशवद।नगणनेकस्मिन्कर्मणि ज्ञापयितुं समर्थः। नाप्ये
कस्यैव गणस्य सप्तदश प्रकृतिद्रव्याणि, न वासे। संदिग्धो ये
नोपदेशान्निर्णायत । न च संदेद्धवस्थत्वदुपदेशेनैकान्तिको
ऽतिदेशस्य विरोधः येनैकगणप्रान्निबध्येत । न दृककर्मत्वमु-
पदिष्टं, सर्वत्र चविरोधसंभवे विरोधो नाश्रयते । शक्यने चत्र
कर्मबहुत्वभ्युपगमेनविरोधः संपादयितुंतदवमुपदशव-
चमं व्यज्यते प्रजापतिर्देवता ऽस्येति विगृह्य सप्तदशन तन्त्रे
णोच्चारणम्। ततश्चाग्नेयानोषोमीयादिवदेव भन्नदवतस
योगैर्भिन्न यागश्चोद्यन्ते । यदुक्तं, भवति पशोरयं धर्म एका
दशवदानं(२) नामस चैककर्मत्वेपि प्रतिपgए भेत्स्यतइति।
तदयुक्तम् । कुतः ।
न हि द्रव्यकथंभवदतिदेशो ऽत्र कल्पते ।
कमौहूतः कथंभावः कर्मधर्मान्प्रतीच्छति ॥
प्राजापत्यपश्यागेन भावयेत्कथमिति ह्यपेक्ष्यते, न पशकुन
कथमिति, त्यज्यमानत्वेन द्रव्यस्य शतप्रकारत्वात । प्रकप्त
वपि चैकपश्®नि०१ नैकदश।वदानगणसध्यत्वं यागधवैः ।
न पशोर्निष्कलत्वात् । तद्वर्मत्वपदो ह्यवदनरसे । संबंरिक्रयस
(१) अविद्यमाननिति २ पु• पाठः ।
(२) एकादशावदानगणप्र दानमिति २ पु१ पाठः।।
पृष्ठम्:तन्त्रवार्तिकम्.djvu/५९२
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
