पृष्ठम्:तन्त्रवार्तिकम्.djvu/५७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयाध्यदधे द्वितीयः पादः । ५२१ कि ठत्पत्ति चोदनाः । कथं द्रव्यसंयोगात् दयादिद्रव्यसंयो गत्तैरेव वायवैश्वदना पशमोमयोःकिं कारणम् इतरथा दि प्रकरणेन इदयादिसंयोगो यगत्वं (१९) प्रतिपक्षीप्त, न चासै। त- स्य गुणर्थेन संभवति, उत्पत्तिवाक्यशिष्टपशर्नप्तविरोधात्पुं थ वा पूर्वेक्तेन न्यायेनान्यत एव पशमोमयोः सिद्धत्वादस्मिन्प्र करणे पुनरनर्थको द्रव्यसंयोगः त्वत्पक्षे भवेत्। मम तु समश- ब्दो न।मधेयमीषोमीयवक्यं च देवता।विधानार्थमिति न किं चिदनर्थकम् । तस्माद्वद्यतिगृहातिसंयुक्तच यागोत्पत्तिभेद- न स्यात् ॥ अचदकरच सस्कराः१८ ॥ नैवैनै । समुदायानुवादैौ चोदना। वा प्रकृतत्वदित्येतस्मादेव चेतोः कथं प्रकृत न संभवन्ति । यतो ऽवद्यतिगृह्तयो न यागान चोदकःकिं तछेि संस्कारमात्रविधयः । तन्मात्रपर्य वसनात् । तन्मात्रपर्यवसायिनि वाक्ये निप्रमाणकत्वन्नश्रुत यागकल्पनं शक्यम् । एवं च स कल्प्यम।नः कल्पेत देवतोदे शेन गृहीतं द्रव्यं न यवद्यगन संबध्यत न तावत्तद्देवत्य कृत्यं कृतं भवतीति । तत्र यदैव।न्यथानुपपत्या यागं कपयितुमर भते तदैव सन्निहितः प्रत्ययो यजिरविशेषात्सर्वान्द्रव्यदेवतासं- ’योगनुपपादयितुमुपतिष्ठन् याग।न्तरकपनाप्रमाणं निरुण दि। स्मिंश्चाप्रमिते कस्य समुदायानुवादो भविष्यति । यदुक्त म् आग्नेयादिवङ्गपरिकल्पिते यज्ञे वाक्यन्तरापेक्षेति तत्र स्रतः । (१) यागविमति. ३ पु०,पाठः.}