पृष्ठम्:तन्त्रवार्तिकम्.djvu/५७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • \z

ऽष्टाकपाल इति श्रुतिविक्रितेचाष्टाकपाचे सति कीयिवै विषा- यम।नै न विरुध्येते । पुरोडशपेक्षितप्रकृतिरूपत्वात् । न हि नेशन् गृह नष्ट।कपालं न करोति ।नेन च न कर्मान्तरन।। तथात्र न सोमे शृह्यमाणे रसः परित्यक्त इत्यवरोधात्पूर्वत्रेष संभवन्न गणे भेदकः स्यात् । अपि च सिद्दन्ते ऽप्येतत्तल्य- मनभिषुतचतादाननयुपगमात् । तत्र यथा तव रसप्रकृति छैन भवति तथा पूर्वपक्षेपि भविष्यति । अपि च विरुद्तरं त व।पद्यते । कथम् । उत्पत्तिवचनात् मिझ लत। चेद्यागमाधनम् । न च वाक्यान्तरैः पाद्मीभवितुमर्हति । रसस्य प्रकृत्या विना निष्पत्यभावादकाङ्कितः प्रकृति संव न्धो वाक्यान्तरेणापि क्रियमाणे न विरुध्येत । प्रकतेम्खविक तया एव समथ्र्यादनपेक्षित विकरापत्तिरु यत्तिवाक्यविरो थिमी न युक्ता वाक्यान्तरैः कर्तुम् । तस्मात् ब्राऽथवघषयमु- द्रमदितवदनवावेव गणविधित्वं समदयान्वदमत्रं निर कृत्यं पशं तमात्रेण पि सिद्धे। मोमे तु त्रविषयतुल्यत्वश ड(मधिकt निराकर्तुगुत्तरं सूत्रं प्रस्तोतव्यम् । अथ वा भव पूवोपपत्तिमुत्तरयंव निर्णयः । पूर्वसूत्रेण वा पूर्वपक्षे परिपृचो- तरं तु मूत्रं तुशब्दस्थानच शब्दमुत्तरपक्षे योजयितव्यम् । कथं पुनर्द्रव्यसंयोगादित्यनेन पूर्वपक्षो ऽभिधीयते । तदुच्यते । इद यस्याये ऽवद्यति ऐन्द्रवायवं गृह्यतीत्येन किं दध्यादिव(१)इ - णीः श्रुतयः। ततश्चोत्तरयोरुत्पत्तिचोदनार्थत्वम् । ऽतैश एष कर्मचोदना इति । किं प्राप्तं नैतः पूर्ववत् गुणद्याः एषः श्रुतयः (१) पूर्ववदिति २ पु१ पाठः।।