पृष्ठम्:तन्त्रवार्तिकम्.djvu/५८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११२ ओरोिं के ऍव्यापारनियोगेन वाक्यं सर्वत्र पूर्यते । । तदखाभे स्वपूर्णत्वं तन्नभे वाक्यसङ्गतिः । आग्नेयो ऽष्ट।कपञ्चो भवतीप्ति न यागादन्यः पंव्यापारः प्र- नीयतइति प्रक्तदनुमनादपरिपूर्णं वाक्यम् । इव वैन्द्रायचं यूतप्ति ग्रहणभावनायां पुरुषो नियुज्यते । सूत्र प्रगपि य- व्यनुमानादस्ति विधेर्विषय इति समाप्यते वाक्यम्। इदं त्व न्यत् यततः परमपि किं चिदपेक्ष्यते । सर्वमेव चि वाक्यं स्व थे पर्यवसिते ऽर्थान्तरापेक्षा न जहाति, न च तावता तदसमस्तं भवति । या त्वमवषे स वाक्यान्तरेण पूरयिष्यतइत्यषग मान्न वाक्यान्तरसंबन्धं न सहते । तेन यज्यनुमानवेशय प्र तिवाक्यं सोमेन यजेतेत्यस्योपस्थानं न विरुध्यते। आग्नेये ऽष्टा कपाल इति तु भवतेरपुरुषव्यापारात्मकत्वात्प्राग्यजेर्ने किं चि द्विधितं न किं चित्प्रतिषिद्धमित्यसमप्ते वक् वाक्यान्तरे च नपेक्षिते यजिरनुमीयमानो न वाक्यान्तरगतः संबध्यनइति वै षम्यम् । अथ यदुक्तमुत्पत्तिशिष्टयोः पश्एसमयोर्न वाक्यान्त रणस विकारपत्तियुक्तति तत्र ब्रमः ॥ द्रव्येणIत्यन्तभिन्नेन सद्म चिन्यं बलाबलम्।


दिमद्वरमङ्ग त्वं पासोमयोः ॥

यद्यौत्पत्तिके पशमोमं परित्यज्यत्यन्त व्यतिरिक्तं किं चि द् द्रव्यं विधीयते ततो विरोधः स्यात्, इच तु पश्एनैव दय दिदरेण योगः साध्यते । सोमेन च रसदारेण । न चेप्तिकर्ता- व्यतासंबन्धे कश्चिद्विरोधः । पश्एसोमै दि यागसंधनश्चेनं चोद्यमानावितिकर्तव्यताम्। सः । तत्र च रस धृदयाहैि कि व्यत्तिबारेणेत्येवं कथंभावः पूर्यते तेनामुघइषत्र तस्पिने