पृष्ठम्:तन्त्रवार्तिकम्.djvu/५३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयाध्यायस्य द्वितीयः पादः । ४७१ उत्पत्तिवाक्ये ह्यन्योन्यनिरपेक्षणमाग्नेयादीनां निरञ्ज। च कन संयोगस्तङ्गपत्वेनोपादनात् । अयं पुनस्तृतीयासंयोगा- त्करणभूतानाम् । तेषां च करणत्वं प्रयोगवाक्यदितरेतरयु नामङ्गमहितानां चवगतमति तादृशन तदनुपदेयं, कभी तं प्रत्यपाद्यमानत्वात्। ममस्तरूपविघशवशेन मङ्गस्त्रि कः परस्परमचितश्चैकपर्णम। स्था।यक्त एकया। नामवास्येति । य स्मिन् क्षणएको याग आरभ्य क्रियमाणः समाप्तिमनभवति त भिन्नवेतरवित्यवधरनिकस्य त्रिक्रस् तन्त्रेण प्रयोगः सि ३ भवति । औत्पत्तकफानुरोधे तु भेदेन।ङ्गवियुक्त। न च प्रयोगः स्यादित्यस्ति विशेषः । ननु चैवं सति समुदाययस्- तरेतरयुक्त स्थ करणायान्न अङ्ग सचि यवन परस्परतद्विवक्षापो ति यथैवाङ्गनी तत्कान्तविज्ञानमवं पैर्णमास्यामावास्याक्षिप्त म।वस्यया च पैरामसीत्यभयरुभयत्र प्रसङ्गः न बत्पत्तिवा- पशिष्टका।वरोधस्तत्रप्यनुष्ठानत् । न च यः पैर्णमास्य ममावस्यां करोति तेनामावास्यायममावास्या न कृतभवति, तथा पैर्णमासी । न चात्यत्तिवक्येन कालान्तरं निषिदं, खका स्वप्रतिपादनमात्रोपशयात्। अत्रोच्यते ॥ कालो यस्य न विश्रुतः स्ख६५ च न नश्यति । तस्य कालः परोषाधिरूयमानो न दुष्यति ॥ अमावस्या हृत्पत्तिकालनिराक। पैर्णमसीसइित्यल भ्यं वैमासोकालं प्रतीच्छ ये,वं पैर्णमास्यमावस्यकालमित्वे तयोः समुदाययोः कालान्तरकर यो सत्यै ।त्यत्तिकरूपविसंवा- ददर्शत्वमपूर्णमासत्वं च स्यात् । अङ्गानां त्वनिशंतकाच- त्वेन साकाङ्कवदुत्पत्तिविसंवादभाषायाविरुदुः सदित्यापे