पृष्ठम्:तन्त्रवार्तिकम्.djvu/५४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७२ शतके । हभ्यः काः । अत्र । अङ्गानां मुष्कालत्वहक्षद महिना ऽप्ययम् । ।नस्येवेति नंतस्तु वचसोच निमित्त ॥ उच्यते । मुख्यकालत्वमङ्गानां न स्थितं मन्त्रवर्णिकम्। इदमेव चि तदक्यं यद्वलेनैतदुद्यते ॥ ननु दूरस्थ।न्यपकर्तुं न शनुवन्ति संनिकृष्टस्थैरुपकर्तव्य- मित्येतद्वा कुतः सर्वच, वचनानुमरेणोपकारनुपकारांशं वि शयेते । तत्र मन्निकर्षावचनभविप्रकृष्टं नोपकरोतीति न क्रि चित्प्रमाणम्। नन चाऽन्येनैव वाक्येनैष तन्त्रप्रयोगः सिध्य- प्ति, य इष्ट्या पशयन सोमेनेत्यादीनां तत्रापि करणविभक्तिनि र्देश दियैः खममुदायिस्खङ्गमचितायाः कालं प्रत्युपादानादीष्ट शी विवशा लभ्यते । सत्यं ज्ञायते न बिभुः प्रयोग सिध्यति । तथा हि ॥ इष्टिशब्दः समस्तं वा प्रत्यक वा ऽवलम्बत । न तावत्रिकभित्येकमन्यदृक् चेष्टितं भवेत ॥ न तावत्त्रिक्रस्येष्टि शब्दन ग्रहणमित्यवधयेते। तत्र प्रत्येकं यागत्वेनेष्टि शब्द प्रवृत्तेरकेक स्याममावास्यायां पैर्णमास्य वा प्रयोग इति न सम्यक्प्रयोगसिद्धिः । अथ समस्तानामग्नेयादो न कथं चिद्रुढेः प्रवृत्तत्वादियैः सोमे प्रवृत्तिरिनिव छ इणम्। एवमपि प्रयोगवचनैकत्वसमदायद्वयस्यपि पैर्णमास्यामम- वस्य वा ऽनष्ठानं स्यात् । तत्र म एवोत्पत्तिशिष्टकलविरोधः तदनुरोधेन व्यवस्थितविक स्पाश्रयणमिति चेत् । एवमपि य योत्यक्त्यनुरोधाप्रत्येकानुष्ठानप्रसङ्गः । तथाङ्गानां भेदेन पैर्ण