पृष्ठम्:तन्त्रवार्तिकम्.djvu/५३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७ । वनवरी के । ग्तः समुदायापेक्ष इत्यपेशामात्रमेव समुदायस्य ब्रवीप्ति नभिधे यत्वम्। यूथवरशब्दवप यदा । समुदायोपमर्जनममुदायिवचनै सदा सकन्थेन दृष्टन्ते। यदा तु समुदायमेव ब्रतः तदा तन्नि मित्तैकवचनन्नाभमचे दृष्टान्तत्वम। एतेन दर्शपूर्णमामशब्दा वेतत्पर्यायै। व्याख्याते। तदस्ति समुद्यद्वित्वापेक्षनिमित्तै कत्वद्वयप्रत्ययमिहिः समदयानबादप्रयोजनम। यथा वक्ष्यति (१पृथक्कनाभिधानयोर्निवेश इत्यत्र । तद्धित्वानुसारिगै। इ दशपूयम। स शब्द। तद्विषये भवत, 5स्ति च ऍणमामपूषाम सशब्दयोर्वड साहयन्तात्मािहचर्याच्च दर्श शब्दस्य भावस्य विषयत्वं, विपर्ययहेतुत्वं न वा नधो यथैव प्रतिपत्तिर्यथा काण इति चतुष्टयम् । तथा च वक्ष्यति शक्यते च चन्द्रमसो दशना- शशं इति वक्तुम। तथान्वारम्भणोया यावक्यशघ ऽमार्गदर्शश- व्दै। समनाधिकरणं दर्शयिथति, तेन सभदायद्वयघनश्चित न फज़ छत्रादितरेषामङ्गत्वम्। नन छेव नयनमेव गतववः तुर्थधिकरणं नारब्धव्यभ | दोष दोषः। स्थिते या तस्मिन्प्रकृय जतिम।त्रग्र क्षणात्तत्र पूवः पक्षः, सिइ न्तदधिकरणप्रम। दाद्भविष्यतीतरथा तस्य पुत्री यश एव स्यदिति प्रथजगवेगभिः • • धानम् । इदमपर समुदायानुवदप्रयाजन परमास्य प्रणम्- स्थ यजेतामवास्यायाममावस्य या यजतति कन्नसंयोगः। त वैतत्स्यत । एतदपि वाक्यमनर्थकमत्पत्तिवक्य देव क।नसं यो गसिरिति । उच्यते ॥ अन्यथव हाय कालः करण/शन ययंत । अन्यथोत्पत्तिवाक्यस्य निरपेतैः परस्परम ॥ (१) बत” इत्यधिकः १ पल पठः ।