पृष्ठम्:तन्त्रवार्तिकम्.djvu/४८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१४ प्रवर्तके । ऽभिधानवाची स्यात् ॥ ३१ ॥ + अस्ति ढतीय प्रकारो यदभिधायकत्वं नाम। पश्य । येषामाख्यातशब्दानां यच्छब्दाद्युपबन्धनात् । Jवधशक्ति प्रणश्येत्त ते सर्वत्रभिधायका । मन्त्रगतन¢ ब्रह्मण गतानां चाख्यातशब्दान येषt शब्द तरेण विधिशक्तिरपगच्छति तेषमभिधायकत्वम् । तत्र न ता नशन्तीत्यत्र तावद्वाच्छब्दोषचितो विधयको ऽनुवादत्वं प्रार्थयते । तथा अदो बुञ्जिय मन्त्रं मे गोपाये त्यामन्त्रणविभ तया । दमि यूलामीत्युत्तमपुरुषेण। यदि सोममपचरेयुरिति यदिशब्देन । ते चैवमादयः प्रायेण मन्त्रेष्विति मन्त्रा उदाह रणम्। अविधायका मन्त्र इति च प्रसिद्धिः । ब्रमण तु भू- यमः प्रत्यया विधायकस्तेन तद्विधायकमिति प्रसिद्दम्। आ ल्पे त्वविधायका इति तदिङ नोदकरणम्। विधायकत्वविधा यकत्वे तु तयोर्यथोक्तमेव कारणमिति न मन्त्रत्वब्राह्मणत्वयो व्यपरः । तत्र त्वेतावान् व्यापारो(१) दृश्यते । रूपादेव ब्रह्मा णगतान विधिवनिवृत्तै। सत्यां निमित्तादिप्रत्ययनर्थत। न चि तेषां रूपं कर्मसु प्रयोगार्हम् । मन्त्रगतानां तु रूपमेवोप- स्जभ्य दामि गुह्यामि निर्वपामीदमिदं च करोम्यश्रीन्विद्दर बर्च स्टीचि इदमिदं च कुर्वित्यदिकं शक्ष्यमेतैः कर्म कर्तुमिति विनियोगबुद्धिर्भवति । कुतः अनष्टने पदार्थानामवश्यं भाविनी स्टुतिः।। अनन्यसधना ऽनन्यकथ्यमन्त्रैः प्रसध्यति ॥ २० = S (१) विशेष ईति २ पु• पाठः ।