पृष्ठम्:तन्त्रवार्तिकम्.djvu/४८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयाध्यायस्य प्रथमः पादः ४१३ न ह्यत्र विशेषचे तुरस्ति किं ब्राह्मणविद्वतमास।द्योपदतवि धिशक्तिर्मन्त्रः स्मारको भवत्यथ वा विपर्यय इति । तत्रोभय रनुवादत्वासंभवादगृह्यमाणविशेषवच द्वयोरपि विधायकत्व म्। अभ्यासाचे कर्मभेदः स्यात् । बन्नवप्रत्यभिज्ञायाद्यथा- साधिकरणएवोत्तरं भविष्यति । तस्मान्नैवमभिधायकत्वसिद्भिः। ९ ये याहुः ॥ यस्माद् ब्रह्मादिवन्मन्त्राः करणत्वेन कर्मणाम्। ब्र। ह्मणेन नियुज्यन्ते तद्दत्ते न विधायकाः॥ तैरपि समन्यतोदृष्टमात्रं व्यपदष्टम् । कुतः। विधिशक्तिर्नियोगेन न मन्त्रस्यपनीयते ॥ ततो विधास्यति दोष नियोगाभारयिष्यति । न च विनियुक्तेन न विधातव्यमिति किं चित्प्रमाणं यदि स्खन विधिशक्ति रस्त्येव । अथ त्वसै। प्रथममेव नास्ति व्यर्थ । विनियोगोपन्यसः। न चोभयकरणे विरोधः । तथा हि ॥ विधायकं सदप्यर्थं ब्राह्मणं मारयिष्यति। मन्त्रतस्तु विरोधे स्यादित्यत्रैतद्ददिष्यते ॥ ये च वचनेनाविनियतस्ते च त्वत्पदे निराकरण हेत्वभाव द्विधायकाः प्राप्नुवन्तीति एतदप्यकारणम्। न चात्र मन्त्रोपन्या- सस्य कश्चित्संबन्ध इति अन्यया वण्र्यते। द्विविधमेवाख्यातं गण प्रधानकर्मत्वेनोक्तम् । अथेदानीं प्रह्रयते किं तावेव है। प्रका र।वृतान्यो ऽग्रस्तीति । तत्र न दृतीयः प्रकारो ऽतेति मत्वा पूर्वपशवादो वदत्यै कार्यमिति । तया प्राप्ते ऽभिधीयते ॥ अपि व प्रयोगसमयन्मिन्तो