पृष्ठम्:तन्त्रवार्तिकम्.djvu/४८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयाध्यायस्य प्रथमः पादः । ११५ न तावदमुष्ठामवेशयामस्ठतः कश्चित्पदार्थः शक्यः क तैमित्यवश्यंभाविन्या रुवत्या योग्यसधनमात्रपेक्षणाद्यरिकं चिद् ब्राह्मणपदार्थानुसंधानं वा पूर्वपदार्थप्रत्यवे क्षणं वा सूत्र ग्रन्थो वा ऽऽत्मीयग्र इuवाक्यानि वा उपद्रष्टादि (९) व साधनं श्वेतमारभ्यते । तत्रनन्यप्रयोजन।न्मन्त्रान्प्रकरणे प्रथमा नान्सामान्येन किमर्थभिः कर्तव्यमित्येवं प्रयोगवचनेन गृह्य माणनपलभ्य यादृशेम वाक्येन स्वृतिः कत्र्तमाकाङक्ष्यते त खूपा एतइति विदित्वा लिङ्गप्रकरणानुमितया श्रुत्वा विनियोगे सत्यभिधानमर्थत विज्ञायते । ततश्चोपयन्तरण्यप्रमाणक त्वन्निवर्तन्ते । नियमादृष्टसिद्धिश्च मन्त्रैरेव सम्हृत्वा कृतं कम् यद्यकारि भवतीत्यवधार्यत । भाष्यमप्यत्रैव योजनीयम् । नस कृदप्युच्चारणे तत्प्रत्ययादिति न प्राप्तवाभिप्रायेणेद्यते । किं तु यच्छब्दोपबन्धादस्यैव मन्त्राख्यातस्यान्यतः प्रप्तमर्च ब्रवोमत्येवंरूपप्रत्ययात् । शतकृत्वोऽपि कृचमदिरुच्चार्यम णः स्खसमर्थेनैव नापूर्वप्रत्ययं करोति तत एव पूर्यप्राप्तब छ त्यात् तचदकषु मन्ख्या ॥ ३२ ॥ यथोक्तेन न्यायेन मन्त्रोदाहरणस्वतन्त्रत्वात्प्रासङ्गिकमिदं पूर्वसूत्रप्रयुक्तमन्त्र शब्दार्थलक्षणभिधानमिति मावश्यमिदमर्थ को ऽधिकरणं पूर्वम् । शक्यं वि वाक्यमात्रमप्युदाइय विचार यितुम् । भाष्यकारस्तु सूत्रकारोच्चरितमन्त्रश्रादरेण पै वपर्यविशेषमाच । तच्चोदकेष्विति । तदभिधानं चोदकं (१) उपद्रष्टा वेति २ पु• पाठः।