पृष्ठम्:तन्त्रवार्तिकम्.djvu/४७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ॐ१ तन्त्रशतके । वि येग्यतापूर्वककवाक्यत्ववशेन गुणसंबन्धार्थमेव। यथदो या- तो जङ्गमस्यावसितस्य स्थावरस्य च राजेति। न च गुणनमु पयोगो ऽस्तीति तत्प्राधान्यनाश्रयणे स्तुत्यर्थतैव यक्त । स त्यमिति ग्रन्थछेदः । तत्रार्थववादय।येन शेषपदानर्थक्यप्रसङ्गा सत्यप पूर्वत्र प्र। धन्यपर्यवसनसंभवं स्तुत्यथनेवकवक्यता युक्त। म चैवं स्तैौतिशंसत्यः प्रकाशनखक्षणर्थता भविष्यतीति स्तुतेरेव प्रधान्यम् ॥ WAS शब्दपृथक्यच ॥ २५॥ २ पृथक्वनिवेशिनी दिद्वादशसंख्खा न प्रकाशनाभेदे सनि शब्द नच्यते । सामान्यविवक्षायां वा प्रयुचं प्रतिपदं च तनिर्घत्नं द्वादशवे ऽवतिष्ठते । ननु च स्नुनमपि मुख्यमेतत् । मया पि॥ सामान्यरतुभिरेकैव भेदो ऽपि प्रत्यूचे स्थितः। न चान्यथा विवशास्ति यतो द्वादशता भवेत् ॥ अथ स्तोमवशाद्वसमुदायसध्याः स्तुतयो गण्यन्ते तया प्र काशनान्यपीत्यविशेषः । उच्यते ॥ क्रियः फलपवर्ण्यस्सत्संख्यागणनास्सदा। अपूर्वद्वदशत्वञ्च द्वादशत्वं गिरूप्यते ॥ प्रकाशनार्थत्वे कि प्रत्युचं प्रतिपदं च तन्निर्थेति गक्रिया समाप्तेर्न किं चित्कारणमस्ति, येन इदशत्वं परिच्छिद्य स। अपूर्वार्थत्वे तु तेषt शस्त्रगम्यस्याद्यथोक्तसोमसंपदः प्राग्नि दृत्तिप्रमाणभाषा हब समुदायेनापूर्वनिर्धत्तस्तद्दरेण क्रियास- माण्युपश्चपादपूर्वाणां द्वादशत्वेन स्तुतिद्वदशर्वसिद्धिः । न चि प्रयुचं सर्वस्तोत्रेभ्यो वा तत्कथनायाः किं चित्प्रमाणमस्ति।