पृष्ठम्:तन्त्रवार्तिकम्.djvu/४७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयाध्यायस्य प्रथमः पादः । ४०९ श्यामः । तस्मादुत्कृष्टानमानर्थक्यमेव स्यादित्यहृष्टार्थतैव न्या या। किं च | एवं च सप्तमी षष्ठ द्वितीया स्तैतिशंसती। श्रनिवृत्त भविष्यन्ति त्वत्पक्षे ऽन्यर्थवृत्तयः । गणगण्यभिधानक्रियाणामक्ष ररूढत्वात्सप्तमीऽतिसंयोगो वटतं । प्रकाशने बेतुकरणत्वत् ढतीयायुक्तः कवत्यादयः भूयेरन्। ननु स्तुतावपि कवतेन करणत्वात्तृतीयैव प्राप्नोति । नैष दोषः । श।धरत्वमपि ह्यास करणत्वं च विद्यते । तत्रैतयोर्यथाभीष्टं निर्देश उपपद्यते ॥ प्रकाशनं पुनः परमार्थतस्तावदात्म।धारम् । कर्मत्वप्रतिप ज्युत्तरकालं च व्याप्यत्वाद्देवताधारम्। तत्र कवतीनमैकान्ति कमेव करणत्वमिति वैषम्यम् । अपि च स्तैति शंसतीति स्तप्ति भावना पूर्वापरीभूता श्रूयते । तस्य च धात्वर्थः करणभूतः शे घाणि च कारकाणि नित्यं धात्वर्थं निष्पादयन्ति संबध्यन्ते। त- च यदि मन्त्रः स्तोत्रनिवृत्यर्था भवन्ति ततो ऽपश्चितार्थकरण छ।त्र दृष्टमर्थं कुर्वन्तो दृष्टी (९) भवन्ति । प्रकाशनं तु कुर्व न्तो ऽचोदितकृवददृष्टार्था भवेयुः । ततश्च वरं स्ततीनामेव दृष्टार्थत्वम्। किं च ॥ श्रुत्वैव षष्ठ पारार्थं देवतानां ब्रवीति नः। न प्रधानं गुणचेष्टः तनेस्तन प्रधानता । देवप्तप्राधान्ये दि प्रातिपदिकार्थपरत्वदव्यतिरिक्तर्यविष याग्निर्मुखे निबरप्रथमैव श्रूयेत। यदपि किं चित्प्रयमन्तं सद् (१) चोदितरणाद दृष्टौ ति १३ पु० पाठः । ५२