पृष्ठम्:तन्त्रवार्तिकम्.djvu/४७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयाध्यायस्य प्रथमः पादः । यया प्रकाशनस्य दर्शनम् ॥ अनक च तद्वचनम् ॥ २६ ॥ क्ट चामनूह्यत्वादग्नेयग्र च चेदनयैव।नेथन स्तुतिधन- त्वसिद्धेः आग्नेयीषु स्तवतइत्यनर्थकं वचनम् अन्यथीः प्रतीयत ॥ २७॥ संबन्धस्य भेदनिबन्धनात्चात्सम्बन्धवचनेन स्तोत्रशस्त्रयोर्भदः स च प्रकाशनैकत्वान् प्राप्नोति । नन स्तत्वकत्वादितरत्रापि तुल्यमेतत् । अथ प्रगीतप्रगीतभन्नमधनत्वेन भेदः, तद्युक्ति इरेण वा, म पूर्वपक्षे ऽविशिष्टः । तत्रोत्तरं द्वादशत्ववत्। अत्यन्तभेदद्धि स्तोत्रशस्त्रपूर्वयोस्तदुदरेण क्रिययीभेदमुपच- थ्र्य संबन्धवचनम् । न तु प्रकाशनं स्वतः फलन वा भिद्यते ॥ अभिधानं च कर्मवत् ॥२८॥ यदिदं द्वितीयाप्रतिपादितकम्ईमभिधानमिदं चापरं प्रा- धान्ये करणम्। प्रधानक्रिय। चि केन चिदंपेणेखित अनिधनं जुचेत्यघारमघरयतीतिवद्भवति, न संस्करक्रिया ऽत्यन्तगु एभूतत्वात् । अथ वा स्तोत्रशस्त्र समाख्ययोरभिधानत्वं तत्प्र धान्य ज्ञापनार्थम् । इतरथा कि प्रकाशनमित्येवं समाख्या स्या त्। अवञ्चन्त्यादिवद्व। नैव भवेत् ॥ फल लनर्वेत्तिध ॥ २९ ॥ यो ऽयं मन्त्रे फलाशीरर्थवादः स स्तुतैः प्रधानत्वे घटने च