पृष्ठम्:तन्त्रवार्तिकम्.djvu/४७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तथा । स च प्रादावदुष्टायै वैशष्यहिनिदनात् । याज्यादावपि दृष्ट।’’ स्याददृष्टार्थकल्पना ॥ अपि वा तस योगमकरण स्त तिशंसती क्रियोत्पति विदध्या तम् ॥ २४ ॥ यदुक्तं मनोतायमिवाग्निशब्द इन्द्रशब्दस्ममसथं च क्षय व्यतीति। तदयुक्तम्। कुतः। एतस्मादेव दोषात्। न धद्रशब्दस्य खार्थमभिदधतः कश्चिदिरोधो येन श्रुतिद्वंतिं ज्ञद्यात् । सर्वा इष्टार्थेन च यथा कथं चिक्षक्षणया दृष्ट।र्थत्वापादनसंभवादयु तमेतत् । यत्तूक्तम् उत्कृष्यतमेवेति तदयुक्तम् । कुतः ॥ प्रकतस्तोत्रशेषत्वं श्रुत्वा सन्निधिकृतया। विना सामान्यसबन्धाल्लिङ्ग चविनियोजकम् । यदि कान्तेन प्रथमं दृष्टार्थत्वमवधरितं स्य। ततः क्रमस बिधिकयाश्रुतिबंध्येल, यतस्तु विनियोगोत्तरकन प्रयोज- नकल्पना न तद्दश्शेनैव विनियोग,स्तेन क्रमसन्निधिभ्यां विनियुक्ते इष्टमहटं वा प्रयोजनं कल्प्यम।नं न विरुध्यते । न चोत्कृष्टस्य प्रगाथस्यन्यत्र विनियोगचे तरस्ति। जितेंचि देवता प्रकाश यितुं समर्थेन तन्मन्त्रं स्वरूपे विनियऽजोत, तथा चास्यानर्थः वयप्रसङ्गः । कर्मसंबन्धे तु न कश्चिदस्य व्यापारः । तदेतलिङ्क यदि समन्यतः केन चित्कर्मसंबन्धः क्रियते, तप्तः कथं तस्य पकरिष्यतीत्यपेक्षिते यथा शक्रतोत्येवमाश्रयणाद्देवताप्रकाश मद्वारेणेति विनियुङ्क्ते । न चात्र समन्यसंबन्धकारणं प