पृष्ठम्:तन्त्रवार्तिकम्.djvu/४७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तीियाध्यायस्य प्रथमः पादः । ४०० ९ रचर्यात्सोममपि प्रतिपादयन्समुदायार्थं विज्ञायते । अतञ्च- नुत्कर्षे ऽप्यदोष इति ॥ न त्वाम्नातेषु ॥ २२ ॥ अम्लतेष्वपि मन्त्रेषु नोत्कृटेष्वर्थदर्शनम् । सर्वेषु भवतीत्येवं नोत्कृष्टत्वं न दुष्यति ॥ न च यमदोन ग्रदन्तरध्वषि देवता। त्वं यनद् वदुत्कर्टमे न्नैः प्रकाश्येरन्। अतस्तेष। तावद्दिशनर्थक्यप्रमङ्गदवश्यम दृष्टार्थत्वेन भवितव्यम् । ततश्च तत्सु।मान्यादितरेषु तथात्वं, त- स्मान्न संस्कारकर्मत्वमिति ॥ है । दृश्यते ॥ २३ ॥ यमादयो न विद्यन्ते यद्यपि ग्रयदेवताः। अन्यकम्पयोगित्वात्प्रकाश्यः स्थस्तथापि नः ॥ मण्डूकसूक्तस्य स्थान प्रयोगःतत्र मण्डूक्रेनाग्निविकर्षणम्न नात्। अक्षक्तस्य राजख्ये, तत्रभेदव्यनति विधानात् । मू- षिकावक्तस्यैकादशिन्यम्आखुस्ते परित्युपशयसंबन्धसं कोर्तने सति तद्द्वारेणेपशयस्यैव स्तुतिः । कुटुम्भकसूक्तादीनt तु यदि व चिद्विशेषरूपेणथं नास्ति ततः समान्यविधानेन र्थवत्ता भविष्यति । वाचः स्तोभे सर्वमन्त्रोपदेशान्। तथा ऽश्विने सूर्योदयावधि समाप्त्यसंभवे सर्वासऋचमुपदेशत् । तत्र व चनेनैवासमवेततार्थमन्त्रविधानसमर्यादगतेरहृष्टार्थाश्रयणंन च क्क चिददृष्टार्थत्वेन सर्वत्रैव दृश्यमानमप्यर्थं प्रोच्याडष्टार्थत्व कल्पना युज्यते । तथा चि॥