पृष्ठम्:तन्त्रवार्तिकम्.djvu/३९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य चतुर्थः पादः । २३॥ विना स्तुत्य विधानं तु स्नेहद्रव्यान्तरे भवेत् ॥ यथा रौद्रेणपि मन्त्रेण सोमो गृह्यमाणे न कवनं तदय भविष्यत्यन्यदेवत्यस्त्रमन्त्रग्रहणोपपत्तेरेवमनर्थवादक तैनव सयोर्विधानं, यत्रैव चांशे स्तुतिर्दश्यते तत्र विद्युद्देशस्य प्ररोच नाशक्तिरपगच्छति, अन्यत्र त्वविक्तशक्तिन विधानमिति स वन दग्रहणम् । उच्यते ॥ समाप्यते विधिः कश्चित्कदाचिन्नप्ररोचितः। घते प्ररोचनां दृष्ट्वा विधिस्तत्रानमीयते ॥ यद्यपि तवद्विधिप्रक्रमे तैलवरयोरप्युपादानंतथापि प्ररो 'चनातो विधिर्धते दृश्यते नतरयोरित्यनपदतव्य कन्पयित व्या च तद्विषया विधेः प्ररोचनाशक्तिः क्लप्त च घते । तस्य च सत्यां काल्पनिकी (क्यं भिनत्ति घृते च कृतोt गृहन्नितरत्र च कम्पयन् वै हृष्येणापि विधिभिद्यत । तस्माद्विशुद्देशेपि तंला दिभ्यो ऽपनयते । यद्यपि च सामान्यशब्दः स्पृत्तथापि न क शिवचद्विशेषः । तत्र सामान्यान्यथानुपपत्त्या यत्र क्व चनानशेते विशेषे ऽपेक्षिते वाक्यशेषाद् घृतएव प्रत्ययो भवति, घृते च शब्दार्थ यदि श्रुत्यनुरोधेनात्यन्ताघृततैलादित्यगः क्रियते किं विरुध्यते सन्देदमत्रं द्वि तत्र बाधितं न तु प्रमाणं किं चिन् । क्रियामात्रमेव चे च चोदिनं न द्रव्यं तत्र न यावत किं चित् द्रव्यमाक्षिप्येत यदि कश्चिदपि श्रुतिलेशो न स्यात् । धृतर्थवाददर्शनत् त्ववश्य नृध्यायामश्रुतद्रव्यवधिकल्पनायां नान्यत्र प्रमाणमस्तीत्य झोकू व घृतजनविधिर्गम्यते । तत्र भ्रा न्यत्यन्नतैलाद्या क्र।ङ्गा निर्भनत्वात् बाध्यमाना न दुष्येतेत्यवि राधः तेलदिग्रहणे च लक्षणत्रयं स्यात् । क्रियया द्रवद्रव्येण