पृष्ठम्:तन्त्रवार्तिकम्.djvu/४००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३२ तन्त्रवतको । च विशेषः घतशब्देन च सामान्यं लक्षयितव्यम् । तस्माद् घृत- ग्रहणं प्रमाणमिति सिद्धम् । वृत्यन्तरे त्वत्रैव मन्त्रवर्गे ऽप्यु- दाधतः। तत्र त घृतेन किं करिष्यतइति वक्तव्यम् ॥ X अथ द्वाकल्पनेक देशत्वात् ॥ २४॥ अथ यत्रेति संन्दिग्धे वाक्यशेषो न विद्यते । तत्र सामर्थसिदेन विध्यंशनेव निणयः ॥ देवताप्रसीदाभयप्रार्थना है। संहत दस्तसंयेगमात्रमजलिः नाञ्जलिना । वारि पिबेत् इत्यादावाक्रोशः। सक्तु हेमचदन।यं। शब्दात्सन्देहे सत्यसति चक्रोशस्य वाक्यशेषे ऽन्यथानुपपत्तर वाक्रोश।श्रयणम् । नन्वनेनैव न्यायेन यथा शक्रयदिति वाक्य शेषादन्धादीनमाज्यवेक्षणदिरहितः कर्माधिकारः स्यात् । नासन्देवत्सन्दिग्धनिर्णयार्था त्वेवं कल्पना भवति । न चा धिकारे संदेचः समस्तधर्मापेतं यथा शकुय।त्तथा कुर्यादिति वाक्यशेषात् । सन्ति च तादृशस्य कर्तारश्चतुष्पदादयः इति न प्रयोगचोदनान्यथानुपपत्तिः । यत्र तु यावज्जीवचंदनादावेवं भविष्यति तत्र शक्तिकृताङ्गत्य (गेपि सत्यवैगुण्यं प्रधानस्य च- दितमित्याश्रयिण्यामद् एव तस्माद्यावदेव लब्धात्मको विधि स्तावद्यत् कल्पते तवैदिकं, सिद्धे तु तत्कल्पनं पुरुषेयत्वादप्र माणं समभ्यधानत्वाद्दक्यशेषसिद्धेः। अय च ॥ यथैत्र पाठः प्रतिपत्त्युपायस्तथैव समर्थमपि श्रुतीनाम्। तेनैव चेता न समामनन्ति सहस्रभागं त समामनेयुः ॥ इति कृतबहुमारीं मन्त्रविध्यर्थवादैः स्मृतिपरिवमुद खेदशनोपगूढम्।