पृष्ठम्:तन्त्रवार्तिकम्.djvu/३९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३० तस्रवानके । वाक्यानामकवाक्यत्वं पनः संहत्य जायत । न त्वेतद्युक्तमिव, ये डि पदसंघाताः कमैपयिकेषु अथषु पर्यवस्यन्ति तेषां नानावाक्यत्वं युक्तम् । न त्वर्थवादनमेकव- क्यत्वात्प्रक् प्रयोजननाभ इति प्रथममेवैकवक्यता। दीभतरश्च। संदेहः स्यदन्योन्यनिरपेदयोः सामान्यविषयोरितरत्रेतरत्र च पर्यवस्नात। यदेव हि यत्रोपात्तं तदेव तत्र।संदिग्धं ध्रु ह्यते सामान्य समाप्तश्चात्र विधिः पश्चाद विशपः स्यात्। मन्त्रव vवदिति चेत्, एवमपि तदधिकरणविषयत्वात्यैनस् क्त्यप्रस ङ्गः। सस्म।देकवाक्यतयामेवोपक्रमोपसंहरयोः सामान्यविशेषवि- षयत्वेन विप्रतिपत्तेरवश्यंभाव्येकगोचरत्वा च किमधीन कस्य प्रवृत्तिरिति ज।यते संदेदः। कस्तु समञ्जस्घ्रमिति यच् श्रुतिञ्च त तत्समजम न तु णवृत्तं, तत्र च । स्ततीनt विध्यधीनत्वादनुवादाच्च लवण।। मयवत्त विधेर्नासावविरोधाच्च कल्प्यते ॥ विधायमानं हि स्तोतव्यं न तु स्तत्यं विधेयमप्राप्तार्थश्च विधि रिति न श्रुतार्थात् प्रच्यवते । यद्यपि तावदर्थवादोपक्रमत्वं भ वत ततः प्रथम ज्ञानानुरोधेन कदा चिद्विधिर्वशक्रियेत विध्य पक्रमं त्विदमक्तः शर्करा इति । तस्मान्निर्दिष्टसम।न्ये यद्य थैवादो न तादर्थे प्रतिपद्यते ततो ऽनर्थको भवतीत्यशक्तः स्ख स्तन्त्रीभवितुं, विनापि चणैवादेन विशुद्देशः समर्थत्वान्न युक्त स्तदश्यः कर्तुमर्धवादस्वगतित्वद्विधिवशेन वर्तते, विशेषश्च समाग्यमव्यभिचरात् शतति लक्षयितं, न सामान्यं व्यभि चाराद् विशेषं, तम्।द् घृतशब्दः स्वे इमात्रलक्षणर्थः ॥ कामं व। सो ऽर्थवादो ऽस्तु समन्यस्थो घते विधिः ।