पृष्ठम्:तन्त्रवार्तिकम्.djvu/३६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य चतः पादः । २९३ नेतरविधानसंभवः । कर्मान्तरस्थं च न प्रतीयते । तदनवदेन च विधावकर्माङ्गत्वप्रसङ्गः प्रकरणबाधश्च । न च विशिष्टद्रव्यवि धिरुपपद्यतइति वक्ष्यते तथैकत्वमयज्ञाङ्गभूतमिति । न चाक्रि याविशेषणं विधयते, विधायकस्य नामपदैः साक्षादसंबन्धात् । न चेह क्रियोपात्तया विधीयमानार्थादनेकमपि गुणमक्षिपे त्। न चैष स्तुतिप्रयोगवचनेन ग्रहणम्, प्रक्रियात्मकत्वात् । श्रव च ॥ नावन्तरक्रियायोगादृते वाक्योपकल्पितत् । गणद्रव्य कथंभवैर्गहन्ति प्रकतः क्रियाः ॥ न च भवतिक्रिय प्रत्यङ्गवमपपद्यते । सर्वेपि हि लब्धात्म को ऽन्यत्र व्याप्रियते । सत्त।यस् वम्वत्मलाभमत्रपवर्गान्न सध्यत्वम् । तह्यतिरिक्त मध्यन्तरनयंत्रणच च्चोपकारासंबन्धा नेतिकर्तव्यतत्वम् । यत्त रथन्तरं भवतीत्येवंचदिनामपि प्रकरणेन ग्रहणं तदतिदेशप्राप्तवन्तरक्रियासंबन्धविज्ञानम्न वा ऽऽज्यादोनां लोके सत्ता न सिद्द येनेदानीं भाव्येत । स्तुति प्रयोगसंनिधिस्थापनभावना करिष्यतइति चेत्। न। अचोदि तत्वात् । अग्रिमुपनिधायेति त स्पष्टं विधानम् । आत्मन्लभव्य तिरिक्त चेयं क्रिया शक्यते कथंभवेन ग्रसेतु मिद्वन्तेन च व।क्यस्यार्थवत्वान्नान्यथानुपपत्या विनियोजक। क्यक9ना। य दि त्वज्यैः स्त्वतइत्यनेन विदितन पञ्चदशत्वविधिरुच्येत त तः पर्वाधिकरणन्यायेन सेव मत्वर्थनक्षणोति मत्वा वदति । अपि चज्यानि स्तोत्रणीत्यदिसंसर्गिद्रव्यत्व।च्च।ज्य।नां म।शत्पत्र दशत्वयोगाभावदश्रतपनादिपरिमाणक9नावश्याश्रयितव्या भवेत् । तेनेवं ज्ञायते यद्यप्युत्पत्ते। नामत्वं न ज्ञातं द गुणवाक्य • >