पृष्ठम्:तन्त्रवार्तिकम्.djvu/३६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९४ तन्म्रवर्तके । च तस्यनधिकारः । तथाप्येतहूणविधानमेवं विशति । यद्यत्य त।त्रज्यशब्दो न।मधयं नान्यथेति ॥ गुणवाक्यषपयर्थं समभिव्याहृतेन च । अन्वाख्यानर्थवादाच्च नामधेयत्वमाश्रितम ॥ यदाजिमीयुस्तदज्यानमज्यत्वमिति । यस्माद्देवः प्रजापति व चनादेतेषु सर्वाजिमधावन्। ततस्तदईत्वादेतान्याज्यानी ति । तथा तासां वायुः पृष्ठे व्यवर्ततेति यमादपां वायुना पृष्ठे स्टुटे रथन्तरादीनि जातानि तस्मात्तानि पृष्ठानीत्यर्थवादाद्भि ज्ञातम् । तत्प्रकृतित्वाच्च वामदेव्यादि५ पृष्ठशब्दप्रसिद्धिः । द्वा वेतवर्णावेकस्य वाक्यस्याशक्यवित्यस्यानन्तरमथ कम्मान एव दशसंख्याविशिष्टनीत्येवमादि द्रष्टव्यम् । विशिष्टानां वचक- स्यभवदिति प्रधानाख्यातनश्च। एभिप्रायम। नन पदद्वय मिति भवतिक्रियासंबधभिप्रायं न तत्पदद्वयमपि विधायक मिति, प्रधानक्रिया हि विशेषणानि पिण्डीकरोति सत्त। यास्तु प्रवेकवर्तित्व ।न ममुदाये वाक्यपरिसमानि । अतश्च परस्परसं- बन्धाभवः। पञ्जदशानि यानि कानि चिद्भवन्ति, अज्यान्यपि यावन्ति तावन्ति भवन्तीति कन्नान । तस्मान्नभयं विधायकम। न चानुवादक, तत्र तादृशस्यभावदनर्थकवप्रसङ्ग ।च । तमादेकानवदेनेतरविधिर्नामधेयत्वे ऽवक पसे। विधायकमि- ति च।त्र विधेयार्थोपनयनव्यप्रत्यनः पनरभिहितं न त ना- मपदस्य (१)विधिशतिरस्ति । पञ्चदशानति च स्ततिसधकत मस्त्री यी परिच्छेदान्मयं स्तनिमाननिमित्तं रसमत्वमिति • शब्दसमञ्जस्यं भविष्यति ॥ (९) न। मधेत ५० पुरन हैं ।