पृष्ठम्:तन्त्रवार्तिकम्.djvu/३६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९२ तन्म्रवार्तिके । न चश्रितगण शक्यं तद्विरोधि गुणान्तरम् । यत्रानूद्यमान एवावश्यं गुणो ऽयनुवदितव्यतत्र नैरपेक्ष्यद र्शनादाकदर्शनसंबन्धगुणन्तरविधानानुपपत्तिः । न च नि कृष्य क्रियामात्रं गुणविधिः शक्यः कर्तुम्। कुनः ॥ प्रथमं वि स्खचक्यस्थैर्गणैः संवध्यत क्रिया । व।क्यन्तरगतैः ।न उद्। स ह्यवाप्यते । यानि परस्परनिरपेशाणि त्रादियवदिवाक्यवत्प्रवर्तन्ते तेषां तुन्य वन्नवत्वद्भवति विकल्पः । इदं चोत्पत्तिवाक्यमन्यनिरपेक्ष विदध्यन्नोत्पन्नवाक्यम्, अनुत्पन्न ऽनुवादानुपपत्तः । पशष्क- मसंबन्धाच्च पदान्तरगतार्थग्रह्णनिमित्तो ऽपि वाक्यभेदो भि द्यते। यद्यपि च फलं न विधीयते तथापि तत्र कर्मविधानात्क र्मणि च गुणविधेरस्येव गौरवम्। अपि च कर्मणः फनगुरौ प्रति युगपद्ध्यिनुवाददोषो ऽपरः स्यात् । न च पकमपदम जनाङ्ग त्वF9प्तमनूद्यते । कथम् ॥ पुरुषार्थो द्वि सर्वेण स्वरसदेव कम्यते । तत्साधनतदङ्गषु प्रवृत्तिः प्रार्थनादृते॥ नदि साधनभूतं परं कश्चित्कामयते विनैव तु कामेन प्रार्थि. तान्यथानुपपत्या नमुपादत्त। गेण वा तस्य का।म्यत। भवेत्। अतः स्वातन्त्र्यण यन्मुख्यया वृत्य क्रम्यतं तदव कमशब्दाप- बन्धात्फनं प्रतीमः। विस्तरेण चैतदसधकं तु तदद्यादित्यत्र वध्यमः। फलं चर्नीषोमयस्य तन्वङ्गत्वान्नैतदन्यद्वस्तीत्यनु वदसंभवः । प्रकरणं च बाध्ङत ।पय स्त्र यागस्य, न।मध यत्वे तु कर्मफन संबन्धमात्रकरण न कश्चिद्दोषः । पञ्चदशान्या ज्यानीति द्व्यसंख्ययोरुभयोः स्तोत्रर्वप्रप्तवनन्यतरनुवाद