पृष्ठम्:तन्त्रवार्तिकम्.djvu/३३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य ततोयः पादः । २६३ दग्नेयादिषु भेदश्च जायते चमचोदके ॥ प्रोक्षणं पूर्वपक्षे पि कर्तव्यं नैौकिकेवपि। दिषु श्रुतिसमयद्वधित्वा सन्निधिक्रमम् ॥ प्रकतेष्वेव मिद्वान्ते श्रुतिसन्निध्यग्रह। । तत्रापि कृत्स्नमस्त्येव त्रीहित्वं हि श्रुतीरितम ॥ एवं दमंषि दध्यादं प्रकृते ऽप्रकृते ऽथ वा। प्रकतं श्रतिवाच्यस्य क्षेमत्वस्यापि संभवात ॥ सोपपत्तिकमन्यच्च वक्तव्यमनया दिशा । कर्तव्या तेन यत्नेन चिन्तेयं सप्रयाजन ॥ ननु गेरितिशब्दहैं। सर्वमेतद्विचारितम् । तेन तेन गतार्थत्वत्पुनश्चिन्त न युज्यते ॥ अकतेरभिधेयत्वप्रतिज्ञा । कवला कृता। तत्रेदानीं सहेतुत्वं तस्य एवाभिधीयते ॥ यथा चाकृतिरित्यतै भाष्यकारेण चदितम् । पनरस्य प्रतिज्ञाया हेतुरप्यभिधास्यते ॥ यदोक्तस्तत्र सङ्कवः शब्दार्थत्वमिहोच्यते । या तु शब्दर्थत प्रोक्त। सेइ सिद्म न चिन्तिता ॥ उक्ते वाप्यभिधेयत्वे जातः सद्भावसिद्धये । व्यक्तिर्वाच्या न वेत्येतदगतार्थं विचर्यते ॥ एतच्चिन्तप्रसिद्ध्यर्थमिदं तवद्विचर्यते । शब्दथै लैकिके वेदे किमन्यायिनि संशयः ॥ एकत्वे सति कर्तव्यो विचरः शब्दवाच्ययोः। भेदे न संशयाभावान्न चिन्तावसरो यतः ॥ शब्दार्थान न कथ्यं हि यव।र शील क्षण!