पृष्ठम्:तन्त्रवार्तिकम्.djvu/३३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६२ तस्रवर्तिके । व्यक्तिपक्षाभिधानाच्च संशयः प्रतिभाति नः ॥ कथं लक्षणसंबन्धश्चिन्तायाः प्रकतेन व । मतिमलविचरेण वक्तव्यं त्विदमादितः ॥ इयं प्रासङ्गिकी चिन्ता माधुशब्दे निरूपिते । उदाहृतस्य तस्यैव क्रियते ऽर्थविनिश्चयः । वक्तव्यः पूर्वमर्थश्चेच्छब्दरूपनिरूपणात । है । नदि वाच्यमविज्ञाय साधुत्वमवधा।य्यंत ॥ अनिश्चितेपि वाच्यत्वे व्यक्तय।कृत्योर्विवेकतः। माधवं शक्यते ज्ञानं तेन वाच्यमिझच्यते ॥ वयमत्रे हि साधवमविज्ञ।त न लभ्यत । न चकत्या न च व्यक्त्या विना तन्नेqपद्यते । अथ वाक्तन मार्गेण सर्वा व्याकरणस्मतिः । प्रमाणमिति मिट्टस्ट् किं चिदत्र विचर्यते ॥ व्यक्तिर्वाच्येति विज्ञानं न सन्मन्नमसंभवात। तेन व्याकरणोपटुग न प्रमाण मतिमता ॥ मृतेस्तेनापवादोयं प्रामाण्यस्य क्क चित्कृतः। यक्तो लक्षणपादस्य पर्वया चपि चिन्तया ॥ नन चकृतिपक्षेपि व्यक्तावेव क्रियाक्रिये ।। शब्दार्थ संभवत्तेन किमर्थेष विचारणा । यद्यप्येवं न भेदोस्ति वेदार्थकरणे नृणाम्। । दधि विप्रेभ्य इञ्चदै। फन्नं लोके भविष्यति ॥ व्यक्तिपक्षे विकल्पः स्यात्कण्डिन्य दधितक्रयोः । सामान्यवक्यदबंन्यात्तक्रमवतरत्र त् ॥ C, वेदेषि च विशेषोस्ति ब्रहिमोक्षणचोदके।