पृष्ठम्:तन्त्रवार्तिकम्.djvu/२८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११४ तन्त्रवार्तिके। च बहुलोकव्यवशरदर्शनादिदिनपटपदार्थसंबन्धः पुमान् ब्रा ह्मणवाक्येषु चोद्दिश्यमानोपादीयम।नगुणप्रधानादिनिरूपण वधतवचनव्यक्तिविशेषो मन्त्रेषु च।वगतचदितचोदितखर्थ परर्थप्रकाशनार्हत्वनईत्वविटेव च वाग्योगविदित्य यते, न वैयाकरणे, वैयाकरणस्यैवंविधप्रयोगोत्पत्यशास्त्रत्वात् । यद प्यविद्वांस इति प्रत्यभिवादे नामान्य खरम्लतानभिज्ञनिन्दावचनं, तदा तस्य त्रिमात्रस्य लोकप्रमिद्वत्वाद् मन्वा।द्यपदिष्टनममन्यप्रः योगसिद्धे। लब्धायां तत्प्रयोगोत्पत्यशास्त्रत्वम्। न च तावता म न्वादिभिरनेन चोदाहृतेन श्लोकेन प्रकृतिप्रत्ययादिविभागद्वारे ण शब्दपशब्दविककज्ञानं (१) तदुपयोगो वाश्रीयते । यच्च प्र यजाः सविभक्तिकाः कर्तव्या इति तद्याज्ञिकोपदेशसि हृत्वाद् ब्राह्मणे च षडद विभक्तयः “अग्निर्दैत्राणि ज बनत् ‘अग्नि व वृत्रहन्तमम्” अग्निनाग्निः समिध्यतइत्येवमादि विभक्तविभक्तिः प्रयोगदर्शनादन्तरेण।षि व्याकरणं वैभक्तकमत्रलोचनेनापि व सविभक्तिकप्रयजप्रयोगसिङरश।स्त्रं व्याकरणम्। “यो वा इमां पदशः खरशवाचं विदधाति स अत्विजोनो भव ती”ति सम्यग्वेदाध्याय्येवमभिधीयते । तथा “चतभरि ववपरि मितापदनी"ति यानि तावदे करमचव्याहृत्यादिचतुष्टयबा हुख्यप्रयोजनानुमरणेन नैरुक्तैरप्यक्षरवर्णमास्यान्निब्रूयादि तिव प्रपञ्चितानि, न तत्र व्याकरणस्य कश्चिदधिकरः। यत्तु नामा ख्यातोपसर्गनिपातचत्य्यानगतं वैय।करणमतमाश्रितं तदपि चतय्यस्य स्त्रोकसिद्धत्वादेव नातीव व्याकरण।पेक्षम् । एतद्धि षयत्वे च वपर्यमने “तुरीयं वाचो मनुष्या बदन्ती"त्यसंवहमेव (१) आम्दविवेकज्ञानमिति प•