पृष्ठम्:तन्त्रवार्तिकम्.djvu/२८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य तृतीयः पादः । २१५ , स्यात् । चतुर्णामपि पदजातानां मनुष्यैरुच्यमानत्वात् । तस्माद- यमस्य मन्त्रस्यार्थः पैर्वापर्यसंगतो वण्र्यते । ‘चत्वरि वावप- रिमितापदानीति यैर्वाक्पद्यते गम्यते तानि चत्वारि प्रत्यक्षा नुमानोपमानाथापत्याख्यानि प्रमाणान्यभिधीयन्ते । तत्र या नि प्रतीक विधिप्राकतवैकं तव।क्य सरूपदृष्टनपपद्यमानादिप्र भवेरनुमानोपमानर्थापत्यख्यैस्त्रिभिर्गम्यन्ते, तानि तत्सिद्ध त्वादेव नेङ्गयन्ति नोच्चारयन्ति । यस्तु भागस्तैरशक्यः प्रतिपा- दयितुं तं तुरीयं प्रत्यक्ष समधिगम्यमध्येतरो मनुष्या वदन्ति समामनन्तीत्यर्थः । षटप्रमाणमध्याच्च प्रमणद्वयं ववपदत्वा दपहृतम् । अभावस्तावदभावविषयत्वादेव वाक्पदं न भवति । आगमस्य पनर्वागात्मकत्वात्पद्यमानवागाश्रितस्य पदवश्रय णमनुपपन्नम् । प्रत्यक्षgशनिक्षिप्तत्वात्पृथक्ननिर्देशः । चत्वारि श्टङ्गत्यस्य तु विषुवति इतुराज्ये प्रयुक्तस्य ये ऽर्थः स मन्त्रधि करणे व्याख्यातः । न चात्र का चिङ्करण पेक्ष। यत्तु चत्वा रि पदजातानि श्टङ्गाणीत्येवमादिसंख्यासमन्यमात्रेण कर्म विनियोगानपेक्षमर्यान्तरं वर्धते, तद्याकरणकृतव।।शलमा त्रम् । तादृशं च वैशेषिकादिष्वपि तदभियुक्तैः शक्यं योजयि तुमित्यनादरणीयम् । ‘उतत्वः पश्यन्नित्यपि लोकनिरुक्तक सूत्रमीमांसाश्रयोत्पन्नपदार्थवाक्यार्थज्ञानप्रशंसार्थं एव म न्त्रो विशयमानो न व्याकरणमद्यिते। एवं ‘सक्तुमिव ति तउने”ति एषो ऽपि अविशतस्वाध्यायाध्ययननिच घेदाक्षरा यं ज्ञानप्रशंसार्थं पूर्ववदेव वर्णनयः । 'आदितमिरपशब्दं प्रयु- ज्ये"ति, व्याख्यातमें चैतत् । यदपि नामकरणे घोषयदश्वतरं