पृष्ठम्:तन्त्रवार्तिकम्.djvu/२८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११६ मन्त्रवार्तिके । तस्य (१) द्विचत रादिवर्णकृदन्तपरिग्रइतद्विनवीनवचनं, त कृत्तद्धितसंज्ञयोर्चाकरणे ऽपि पूर्वप्रसिद्वयोरेवोपादानह ऍप रिमाणस्य च प्रत्यक्षपूर्वक स्ऋत्यधनत्वाद् घोषवचादीनां च शिश(प्रातिशाख्येष्वनक्रमण।त्सवैश्च श्रोत्रियैरक्लेशेन नामकर णन्न व्याकरणं नाम प्रयोगोत्पत्तिशास्त्रत्वेनापेक्षणीयम्। “सु- देवो ऽसि वर् णे"त्यत्र यद्यपि तावत्सप्तविभक्तय एव सप्त सिन्धव इति व्याख्या।यन्ते, तथापि तासt विभक्तिसंज्ञामात्रं व्याकरणेन क्रियते प्रसिद्धमेव वा गृह्यते । यानि तु प्रयोगरूपाणि तानि लोके वेद च विभागशः प्रत्यक्ष।uयेवेति न व्याकरणापेक्षयैवम- भिधीयते । यदा पुनः सप्तसिन्धवो ऽनद्य एव यज्ञर्वियजमानप्र शं नापक्षे व सप्त दात्रगत वाचः सप्त समस्खरगतस्तङ्गति गत व। परिगृह्यन्त, तदेति झसिकयाज्ञिकगोचरापन्नस्याद् अविषय एव व्याकरणस्य ॥ संस्कृतानां च शब्दानां साधुत्वे परिकल्पिते । वक्तव्यः कस्य संस्कारः कथं वा क्रियते पुनः ॥ व्य(करणेन शब्देष संस्क्रियमाणेष न श।यते किं वस्त सं स्क्रियते को वा। संस्कार उत्पत्तिप्राप्तिविकारपूर्वसधनसम थ्र्योधनन क्रियतइति ॥ न तावदस्ति शब्दत्ववर्णत्वव्यक्ति संस्क्रिया। सर्व त्रतिप्रसङ्गन न व्यवस्था चि सिध्यति॥ शब्दत्वे संस्कृते स्याद्दि ध्वननामपि साधता । वत्वे ऽयेकवर्णन गव्यादीनां च तुल्यता । एतेन वर्णव्यक्तिसंस्कारः प्रत्युक्तः ॥ (१) तस्थति पाए ।