पृष्ठम्:तन्त्रवार्तिकम्.djvu/२८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य तनीयः पादः । २१ ३२ अर्थवत्त्वं न चेज्जातं मुथैय्र्यस्य प्रयोजनैः । तस्यानुषङ्गिकेऽवश। कुशकशवलम्बिनी ॥ तत्र यस्तावत्ते ऽसुरा इत्याद्यसुरपराकल्पार्थवादप्रक्रमे ऽपशब्दप्रतिषेधः प्रयोजनत्वेनोपन्यस्तः स यथावस्थितस्तथोक्तं प्राक् । दुष्टः शब्द इत्यत्रापि बहुजनप्रभिद्वशिक्षाकारपठितम न्त्र पदोद्रेण शब्दपदं प्रक्षिपता स्वपक्षानुरागो दर्शितः । दुष्ट मन्त्रप्रयोगे त्वष्यतएव यजमानस्य प्रत्यवयः । यद्वात जहा प्ति वाग्घि तद्यजमानं जइ ती”ति एवमादिभिः सर्वत्विकप्रयो ज्यमन्त्रविनाशेषु यजमानगामिदोषदर्शनात् । तथा चेन्द्रशत्र र्वर्डस्खेतिमन्त्रप्रयोगविनाशदोष एवोदाहृतः । यत् निरुक्तं ‘य दधीतमविज्ञातं निगदेनैव शक्यत”इति उक्तं, तदस्माभिः प्रथम सूत्रएवार्थशब्दं व्याचक्षणैः स्ननस्मृत्यतिक्रमकारणत्वेनोपव र्णितम् । अनतिक्रमन्तो वेदमर्थवन्तं सन्तमनर्थकं कल्पयेम, दृष्टो हि तस्यार्थः कम्मावबोधनमिति । ततश्चाव्यख्यतेन वे देनार्थप्रकाशनकरणन्न तज्ज्वलति औई चिदिति । सत्वमेवे- ९ तत् । न तु व्याकरणस्य तत्रोपयोगः । कर्मप्रयोगोत्पत्तिं प्रत्य शास्त्रत्वत्। शब्दशास्त्रमेतदिति चेत्तेष्वप्यपूर्वोक्तेन निम्लत्वेन न व्यवस्था स्यात् । तस्मात्कस्पस्ह्त्रनिरुक्तमीमांसनमेवाधीत मन्त्रब्राह्मणर्थविज्ञानोपयेगक्षमत्वादेतत्प्रयोजनं युक्तं, न तु व्याकरणस्य । यस्तु प्रयुङ्क्तइत्येतदपि मन्त्रब्राह्मणशब्दस्य स स्यप्रयेगप्रवेजनमेव विज्ञायते । ‘यथासमाम्नातादन्यथाक- रण।च दुष्यति चापशब्दैरितिस्खध्ययाध्ययनाध्यापनयजन याजनगतवेदशब्दविनाशे ऽपि यदृक्तो यश अत्तिमियादिति । एतद्दघनादवगतदोषनुवादो ऽपश्यवगम्यते । वाग्योगविदिति