पृष्ठम्:तन्त्रवार्तिकम्.djvu/२७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०६ तन्त्रवार्तिके । प्रयुक्ताः प्रकृतैौ । मन्त्र गतः कार्यातिदेशप्तः । विकरे ऽथ निषिद्धः कार्यापन्नेषु पञ्चधा। अर्थान्तरेबपूर्वार्थद्वारेणेतुं व्रजन्ति नः ॥ एतावत्यन्यतो यस्य विन व्याकरणान्मतिः। जायंत स कथं तत्र पदं योग्यं न लvस्रुते । वद एव हि सर्वेषामादर्शः सर्वदा स्थितः । शब्दानां तत उद्धृत्य प्रयोगः संभविष्यति॥ अथ व यो ऽपि गव्यादिचैकेनार्थं प्रयज्यते । सो ऽर्थदरतः प्राप्तप्रयोगः केन वार्यते॥ देवतापदानि त।वविधशब्दस्य मन्त्रन् भावः स्यादित्येतेन न्या।येन सर्वानेव साध्वसाधवसंमतान्पर्यायान्परित्यज्य विधि गतप्रयोगानसरणेनैव तदक्यशेषवाक्यान्तराधिगतार्थाभिधा- नरूपेण प्रयुज्यन्ते तेषु ह्यस्येव कर्माभिधानर्थमेव प्रयोगोत्य- त्तिशास्रत्वम्। यानि तु द्व्यङ्गुणादिपदानि सन्निहितार्थपथ्य् पस्थापितसमस्तरूपाणि प्रयोगवचनगोचरमगच्छन्ति, तेष्व सन्निहितार्थपदनिवृत्तिन्यूनसकाझमन्त्रवाक्यनिराकानीक रणय स्ऋते ऽप्यर्थं प्रयुज्यमानेषु प्रयोगोत्पयशखत्वात् न व्यवस्था स्यादित्युच्यते । प्रकृतै वि मन्त्रणं प्रयोगोत्पत्तिः शास्त्रवती विकतै । पुनरर्थवशाद्भवन्ती न व्याकरणनगतेष्वेव वतिष्ठते । व्याकरणस्याप्यसंभाव्यमानमूलशाखस्य कनकाविधा यकेष्ट्यपसंख्यानाद्यावपसत्रप्रत्याख्याननवस्थितप्रमाणत्वस्य यथारुचिविकल्पितप्रतिप्रत्ययपरिमाणादिदोषग्रस्तस्य नि वितस्मर्यमाणपाणिन्यादित सपेक्षस्य नैवानादियज्ञगप्तशब्द प्रयोगनियमोऽयचिशस्त्र त्वमचकस्qते ॥