पृष्ठम्:तन्त्रवार्तिकम्.djvu/२७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य तृतीयः पादः । २९७ तेनोदी कम्मॅकङ्गवक्याय शनकशलः । स्लोकवेदप्रयोगाच्च मिहे व्याकरणेन किम् ॥ । अपि च व्याकरणेनोचकरणमशक्यमेवेति मन्वानैटीका रयुक्तम् । अङ्गनि ज्ञातिनामान्यपमा चेन्द्रियाणि च । एतानि नोर्वं गच्छन्ति अद्विगंविषमं हि तद् ॥ आगमो यस्तु निर्दिष्टः प्रयोजनविवक्षया।। कर्मण नोच्यते तत्र किं वेदध्ययनं फलम् ॥ } सर्वस्य दि ह्यनुष्ठातव्यस्यगमो मूलत्वेनाख्यायते न प्रयो जनत्वन । अर्थतनेव युक्तं स्यादागमोक्तं प्रयोजनम् । तदप्यसदनाम्नननिष्कारणतयापि च ॥ निष्कारणषडङ्गवेदाध्ययनोपन्यासेन दि सुतरां व्याकरण स्य निष्प्रयोजनत्वमुक्तम् ॥ आगमो वेदवाक्यच्च नान्यः कश्चन विद्यते। कथं चदिमतf सिद्ध्येदेनानदिन विधिः । तस्मात्खध्यायो ऽध्येतव्य इत्येतत्कवलवदध्ययनवधान शत पथादिषु दृष्ट,मुपपन्नं च नित्यार्थालम्बनत्वात् । व्यकरणाद्य ङ्गध्धयनविधानं पुनर्न कस्यtि चिच् शखायां शूयते । न चादि- मदर्थविषयं सदनादित्वाधीनं वेदत्वं प्रमाणत्वं वा लभते ॥ न च वेद।ङ्गभावो ऽपि कश्चिद्याकरणं प्रति । तादथ्यवयवाभावाङ इदिवचनेष्विव ॥ श्रुतिचिदिभिस्तावत्तादथ्र्यं नास्य गम्यते । आकृत्रिमस्य या कविवलिमो ऽषयवः कथम् ।