२९८
वत्रवातिके।
4
तस्माद्वयघविषयमेवैतदेवं वर्णयितव्यम् ॥
| घड वेद इत्युक्तं श्रुतिलिङ्गाद्यपेक्षया।
तैः षङ्किः प्रविभक्तः सन्स दि कर्मविबोधनः ॥
नन बाह्यङ्गनपत्व वेदस्वरूपान्तर्गतश्रुत्याद्यपेक्षया विशे-
षणमनर्थकं प्रसज्यते । तथाचि ॥
'संभवव्यभिचराभ्यां स्याद्विशषणसंभवः ।
श्रुत्याद्यव्यभिचारात्तु नैरङ्गः किं विशष्यते ॥
उच्यत ।
यस्तानि प्रविभक्तानि वेतुरूपफलैः पृथक्।
ज्ञात्वाधते स एव।स्य विधेर ५ करोति नः ॥
श्रधगन्तव्य इयतदध्यय इति च च्यत ।
तेन शून्यादिमन्वेदो वेदितव्यो विधेरतः॥
ध्यायतेरेव वा रूपं ध्येय इत्येतदाश्रितम्।
अत्यद्यएितसर्वार्थः स ध्यातव्यः सदा द्विजैः ॥
ततश्च ममांसहरा वेदार्थानुचिन्तनविधिरेवायमिति श
यते न व्याकरणाध्ययनविधिः ।
वेदे व्याकरणदीनि सन्त्येवाभ्यन्तराणि नः ।
भवेद्वा तदभिप्रया षडङ्गध्ययनरहृत ।
"प्तदशं दधित्वमित्येवमादीनि चि वैदिकार्थवादान्तर्गप्त
न्येव ३ि निरुक्तध्याकरणदेनि तैः स विधायको धेदो ऽ
तसक्ष्य इति स्€श्यथ भवत् ।
प्रातिशाख्यानि वा यानि स्वाध्यायवदधीयते ।
गृह्यमाणतदर्थत्वादङ्गत्वं तेषु वा स्थितम्।
यानि वि वेदश्यापारपराण्येव तेषु बिर्जेन शष्पमञ्जसमध्
पृष्ठम्:तन्त्रवार्तिकम्.djvu/२७६
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
