पृष्ठम्:तन्त्रवार्तिकम्.djvu/२७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९८ वत्रवातिके। 4 तस्माद्वयघविषयमेवैतदेवं वर्णयितव्यम् ॥ | घड वेद इत्युक्तं श्रुतिलिङ्गाद्यपेक्षया। तैः षङ्किः प्रविभक्तः सन्स दि कर्मविबोधनः ॥ नन बाह्यङ्गनपत्व वेदस्वरूपान्तर्गतश्रुत्याद्यपेक्षया विशे- षणमनर्थकं प्रसज्यते । तथाचि ॥ 'संभवव्यभिचराभ्यां स्याद्विशषणसंभवः । श्रुत्याद्यव्यभिचारात्तु नैरङ्गः किं विशष्यते ॥ उच्यत । यस्तानि प्रविभक्तानि वेतुरूपफलैः पृथक्। ज्ञात्वाधते स एव।स्य विधेर ५ करोति नः ॥ श्रधगन्तव्य इयतदध्यय इति च च्यत । तेन शून्यादिमन्वेदो वेदितव्यो विधेरतः॥ ध्यायतेरेव वा रूपं ध्येय इत्येतदाश्रितम्। अत्यद्यएितसर्वार्थः स ध्यातव्यः सदा द्विजैः ॥ ततश्च ममांसहरा वेदार्थानुचिन्तनविधिरेवायमिति श यते न व्याकरणाध्ययनविधिः । वेदे व्याकरणदीनि सन्त्येवाभ्यन्तराणि नः । भवेद्वा तदभिप्रया षडङ्गध्ययनरहृत । "प्तदशं दधित्वमित्येवमादीनि चि वैदिकार्थवादान्तर्गप्त न्येव ३ि निरुक्तध्याकरणदेनि तैः स विधायको धेदो ऽ तसक्ष्य इति स्€श्यथ भवत् । प्रातिशाख्यानि वा यानि स्वाध्यायवदधीयते । गृह्यमाणतदर्थत्वादङ्गत्वं तेषु वा स्थितम्। यानि वि वेदश्यापारपराण्येव तेषु बिर्जेन शष्पमञ्जसमध्