पृष्ठम्:तन्त्रवार्तिकम्.djvu/२७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य तृतीयः पादः । २ ०५ न तु वेदध्यायिनां कदा चिदप्यभियुक्तसरस वध्यायिव्य तिरेकेण वेदवर्णपदवाक्याज्ञानसंदेह विपर्ययव्यावृत्तै। व्यक रणं वंयकरण वपयज्यत । सदध्यायिभिरेवातो वेदः कायेन रक्ष्यते । खराक्षरविनष्टो ऽपि दृषदन्येन हृष्यते ॥ तस्मात्प्रीतैरुपाध्य।यैर्विटैः कारुणिकदिभिः। न विनाशयितुं वेदो लक्ष्यते तेन रक्ष्यते ॥ तस्म। ह्रदरश।ौ तावनध्येय व्याकरणम् ॥ लोके तु सर्वभाषाभिरर्था व्याकरणदृते । । ९ सिद्ध्यन्ति व्यवचरण काव्य । दिष्वप्यसंशयम् ॥ यदि तु संव्यवहरव। क्येष्वनुपयुज्यमानमपि काव्यनाटकल- क्षणप्रक्रतव्यकरणद्विपदोरसकादिलक्षणन्यायेन संस्कृतक व्योपयोगार्थं व्याकरणमाश्रियेत, तथापि काव्यप्रयोगनियमो त्य यशवत्वाद्यथेष्टभाषाभिः प्रबन्धकरणसंभव।च्छब्देषु न व्य वस्था स्यादित्युच्यते ॥ काव्यशोभाखपि त्वेतन्नैवतीवोपयज्यते। वैय्याकरणदोषाद्वि कष्टञ्छब्दान्प्रयुञ्जते । म च लक्षणमस्तीति प्रयोक्तव्यमलैकिकम्। लोकसिद्दप्रयोगे तु लक्षणं स्यादनर्थकम् ॥ तेन लोके ऽपि न कदा चिद्याकरणेन शब्दरका ॥ ।र्थमपि शब्दानां न व्याकरणमर्थवत् । ऊहस्याप्यन्यतः सिलेरू ह्यानूद्मविभागवत् ॥ सया च । मुख्मडष्टार्थतार्थसमवेतार्थसदिभिः ।