१९४
तत्रवार्तिके ।
शिष्याचार्यसंबन्धो चि मशग्वैदरताचे तुर्याकरणमधीम
स्यापि वेदक्रमस्याध्ययनेनैव रक्ष्यमाणत्वात् । तद्विनशे ऽपि
च विशिष्टप्तरदोषप्रसङ्गात् । उक्तं च ।
निराकाशी भवेन्नध्यं येन तन्नाम लक्षणम्।
शतांशम।त्रसिहै। तु तेन मन्दं प्रयोजनम् ।
समम्नायप्रसिद्धे ऽपि समवेदे ऽस्ति लक्षणम्।
तद्युक्तं कृत्स्नसिद्वित्वत्कर्तव्यार्थेन चार्थवन् ॥
जैच्छिक्ये चि सर्वाणि समपर्वाणि यथाक्रमं लक्षणेनानुग-
तानि ततश्च समस्तसमरूपसिद्धेः निराकाङ्कत्वं भवति । ब्रा
आणविधिवशेन च दृगन्तरसंचरणयाँ प्रस्तावादिपञ्चधावि
भागेन च क्षयोपयोगः। पदानुगममात्रनिवृत्तव्यापारेण तु व्या
करणेन विशिष्टपदरचनात्मकवक्य संघातरूपाणमसंभवत्कर्तृ
ब्यपदवाक्यानां मन्दमिव रक्षितव्यं दृश्यते।
स्खश्चयद्यः समाम्नायात्यवक्यक्रमान् बन्।
स च क्षयेत्तरामपं प्रकृतिप्रत्ययक्रमम् ॥
किं च ॥
यदि व्याकरणद्रश्च मन्वरन्वेदवादिनः।
वैयाकरणगेषु छिन्द्युते वेदसंशयान् ॥
कशवळम्बिनं नित्यं को नाम करकं वदन्।
समनादृत्य शै|च॥थमन्यतः कर्तुमईति ॥
लोके यस्य यदर्थवमान वा यत्र ये मताः।
तेन तेभ्यश्च तद्वस्सु यथावदवगम्यते ।
{ आयुर्वेद चिकित्सास प्रायेण विनियुज्यते ।
| व्याधितवैषधशमं वैचेभ्यश्चोपवयते ।
पृष्ठम्:तन्त्रवार्तिकम्.djvu/२७२
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
