पृष्ठम्:तन्त्रवार्तिकम्.djvu/२७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९४ तत्रवार्तिके । शिष्याचार्यसंबन्धो चि मशग्वैदरताचे तुर्याकरणमधीम स्यापि वेदक्रमस्याध्ययनेनैव रक्ष्यमाणत्वात् । तद्विनशे ऽपि च विशिष्टप्तरदोषप्रसङ्गात् । उक्तं च । निराकाशी भवेन्नध्यं येन तन्नाम लक्षणम्। शतांशम।त्रसिहै। तु तेन मन्दं प्रयोजनम् । समम्नायप्रसिद्धे ऽपि समवेदे ऽस्ति लक्षणम्। तद्युक्तं कृत्स्नसिद्वित्वत्कर्तव्यार्थेन चार्थवन् ॥ जैच्छिक्ये चि सर्वाणि समपर्वाणि यथाक्रमं लक्षणेनानुग- तानि ततश्च समस्तसमरूपसिद्धेः निराकाङ्कत्वं भवति । ब्रा आणविधिवशेन च दृगन्तरसंचरणयाँ प्रस्तावादिपञ्चधावि भागेन च क्षयोपयोगः। पदानुगममात्रनिवृत्तव्यापारेण तु व्या करणेन विशिष्टपदरचनात्मकवक्य संघातरूपाणमसंभवत्कर्तृ ब्यपदवाक्यानां मन्दमिव रक्षितव्यं दृश्यते। स्खश्चयद्यः समाम्नायात्यवक्यक्रमान् बन्। स च क्षयेत्तरामपं प्रकृतिप्रत्ययक्रमम् ॥ किं च ॥ यदि व्याकरणद्रश्च मन्वरन्वेदवादिनः। वैयाकरणगेषु छिन्द्युते वेदसंशयान् ॥ कशवळम्बिनं नित्यं को नाम करकं वदन्। समनादृत्य शै|च॥थमन्यतः कर्तुमईति ॥ लोके यस्य यदर्थवमान वा यत्र ये मताः। तेन तेभ्यश्च तद्वस्सु यथावदवगम्यते । { आयुर्वेद चिकित्सास प्रायेण विनियुज्यते । | व्याधितवैषधशमं वैचेभ्यश्चोपवयते ।