पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४६९
श्रीभविष्योत्तरपुराणान्तर्गतरहस्याऽध्यायः


मुक्तादामलसद्वक्षःस्थलमझातडित्कः ।
ज्योतिर्मयैर्जसस्यैः तपनीयमयोज्ज्वलैः ॥ ११३

कबुग्रीवाळसकष्ठमालारलप्रभागैः ।
पदकेषु लसश्नानामणिदीपावलीचैः ॥ ११४

सुरङ्गदकेयूरकङ्गैडुलीयकैः ।
इन्द्रनीलमणिश्यामरमणीयाहिभूषणैः ॥ ११५

शङ्कचक्रभयादिश्रीभूषितैश्च भुजोत्तमैः ।
सुचारुचुबुकश्चासिपवाधरपाटलैः ॥ ११६

वत्रपतिलसद्दन्तकान्तिचन्द्रातपस्मितैः ।
पूर्णचन्द्रमुखभोजरम्यनासासमोन्नतैः ॥ ११७

सुवर्णमकरप्रख्यकुण्डलभ्यिां कपोलयोः ।
जितबालकबिम्बाभ्यां सौन्दर्याकरसीमयोः ॥ ११८

दयाम्बुधियुधानानकमाक्षिद्वयोसवैः ।
मणिचापरताचारुढसङ्कल्पट्टकैः ॥ ११९

आनीलचिकुरान्तःस्थमुक्ताराजिविराजितैः।
रमणीयसुकर्णाक्षिनिटिललककुन्तलैः ॥ १२०

राजकिरीटसौन्दर्यजितकदर्पको टिभिः ।
त्रितेजोऽधिकसीशैनानारतैर्मह।श्रयै; ॥ १२१

तप्तहाटकसंक्रमैः नानावैचित्र्यरश्मिभिः ।
अलते किरीटेन स्कन्ददतेन तेन च ॥ १२२

राजमानं दयाम्भोधिं सुधधाराभिवर्षिणम् ।
सर्वा भूषणैस्सर्वजगन्मोहनविग्रहम् ।
रूपलवपसवभूषणावैरतिप्रियम् ॥ १२३