पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४६८
श्रीवेङ्कटाचलमाहात्म्यम्



ममस्तयोध्यानसमाधिकुसुमानृशम् ।
कुमारं परमानन्दपरं नित्यभिषेचितम् ॥ १०२

ममन्तःकरणानन्दस्वानुभूतिसालयम् ।
शत्रचक्रभयोद्युक्तनितम्बस्थचतुभुजम् ॥ १०३

दर्शनीयतमं लोके प्रसन्नवदनम्बुधम् ।
अकर्णानविशालश्शीटाक्षाब्धितरङ्गिनम् ॥ १०४

मन्दसितं सुनासाग्रं सुश्रुवे फशिोभितम् ।
जावूनदेन्दुकस्तूरीकुङ्माधुर्धर्जुपुङ्गकम् ॥ १०५

पादनूपुरमरभ्य किरीटान्तैः समर्चितम् ।
वाशध्वजाब्जादिरेखपादललमयोः ॥ १०६

नखमण्डलचन्द्राणां ज्योतया जितमाययोः ।
बिल्सकुचकाठिन्यकुङ्कमतिरेखयोः ।
कमलाकरकान्यिभावित्रदिमशालिनोः ॥१०७

भजतां परमानन्दमकरन्दवदान्ययोः ।
लसन्माणिक्यमत्रीरवियुपुञ्जप्रभङ्करैः ॥ १०८

मणिकिणिकाजालघोषेः वेदन्तरूपिभिः ।
पदारविन्दसौन्दर्ययोग्धर्षसुभूषणैः ॥ १०९

चारुजानूरुल्लवग्यप्रभाञ्जितभूषणैः।
नितम्बबिलसत्पीतक्लेशयाम्बरमेखलैः ॥ ११०

अनर्घरत्नखचितैः जाम्बूनदपरिष्कृतैः ।
विचित्रतेजसां पुत्रैः काञ्चीवैडूर्यमण्डलैः ॥ १११

नाभीपुढळसपीतपझकोशश्रियोऽग्रक्तैः ।
ऊध्र्वरोसक्लीभाभिः जितेन्द्रमणिकान्तिभिः ॥ ११२