पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४७०
श्रीवेङ्कटाचलमाहात्म्यम्


आपादकेशक्लरन्मणिमन्महाहे
नेपथ्यजारमणिकान्तितडिकुलानाम् ।
जाम्बूननग्रखचितामलम् यभ
सोपानपालिभिरतीव भृशाभिरामम् ॥ १२४

तारागणेन्दुरविमण्डलमण्डितोघ
सौदामिनीतियथाग प्रहराशियुक्तम् ।
तथ्र्योदयादिकनकाचलशृङ्गनिष्ठ
कलाप्रवृदमिव कान्तियुलभिरामम् ॥ १२५

श्रीवेङ्कटेशमतिसुन्दरमोहनानं
श्रीभूमिकनमरक्दिदायताक्षम् ।
प्रणप्रियं प्रविल्सकरणाबुराशिं ।
नलेशक्यममृत वरद भजामि ॥ १२६

सततं हृदयाम्भोजमध्ये श्रीवेङ्कटेश्वरम् ।
प्रणवार्थस्वरूपं तं त्रिमण्डय्सुसंस्थितम् ॥ १२७

चन्द्रसूर्याग्निविम्यानां प्रकाशकरमच्युम् ।
ध्यानस्वरुपं देवेशं सर्वदानन्ददं मम ॥ १२८

आपदमस्तकान्तं वै श्रीमदूषणभूषितम् ।
बन्दनागरीक्तुरीमृगलन्छनैः ॥ १२९

ॐ भैर्वनसौरभ्यखुवासितदिगन्तरैः।
मिश्रितैर्दिव्यगन्धैश्च सुलिप्ततं मनोहरैः ॥ १३०

नानावर्णल्सयुदिव्यसौरभ्यमलया।
हिमाम्बुसिक्तय दिव्यवैजयन्या विराजितम् ॥ १३१

कुमारस्वामिना निस्यं भक्त्या निर्मलचेतसा।
दिव्यसवैर्दिव्यरसप्रवाहमृतपायसैः ॥ १३२