पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/४२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४०४
श्रीवेङ्कटाचलमाहात्म्यम्


तं दृष्ट। धनराशितु भगवानाह भूमिपम् ।
श्रीनिवासः ' दातव्ये किं त्वया राजन् ! पुत्रस्य तव भूपते !॥ ३४०

विवाहकर्मनिपुणो भवान् दानपरायणः।
ददस्व भूषणान्यन्न ! बहुरत्नन्वितानि च ' ॥ ३४१

इयुक्तो वायुदेवेन भूषणानि ददौ नृपः ।
किरीटं शतभारस्तु कण्ठिकामपि तावतीम् ॥ ३४२

पुनरेक तदधेश्च तदधेश्चैव काष्ठिकाम् ।
पदकनि ददौ सप्तन -यष्यथ नृपोत्तमः ॥ ३४३

मालिकां मैौक्तिकनाश्च भुजभूषणयुमकम् ।।
कर्णभूषं मौक्तिकाद्यावेसर्यन्तलम्बिनौ ॥ ३५४

कङ्कणे रनमाणिक्यवद्भवैडूर्यनिर्मिते ।।
द्वात्रिंशद्भारसंयुक्ते अनघं दत्तवन् नृपः ॥ ३४५

नागभूषणयुग्मञ्च बाहुपूदिओस्तथा ।
भूषणान्यकुलीयांश्च दशनां वीरमुद्रिकम् ॥ ३४६

कटिसूत्रे स्वर्णमयं वरवन्नसमन्वितम् ।।
एकादशशतीभरं बहुरतसमन्वितम् ॥ ३४७

पादुके च ततो राजा दत्तवान् मधुघातिने ।
ददौ भोजनपात्रश्च षष्टिभयुतं प्रभोः ॥ ३४८

ल्घुषालसमोपेतं बृहत्पात्रमयं तथा ।
कबलानां चतुःषष्टिं दत्तवान् राजसत्तमः ॥ ३४९

भूषणैर्भूषित क्ॐस्य कन्यादानमथाकरोत् ।
कन्याप्रवरमूचेऽथ गुरुः साक्षाद्बृहस्पतिः ॥ ३५०

बृहस्पतिः- अत्रिगोत्रसमुद्धृनां मुईरस्य प्रपैौत्रिकम् ।
सुधर्मणस्तु पैौद्ध पुर्णीमाकाशभूपतेः ॥ ३५१